दशवर्षपूर्वं भारतं लघुतमं विपण्यं आसीत् यत्र प्रायः ८० लक्षं आसनानि आसन्, तदनन्तरं इन्डोनेशिया चतुर्थस्थाने ब्राजील् च तृतीयस्थाने च, अमेरिका-चीन-देशयोः शीर्षस्थानद्वयं च आसीत्

अद्यत्वे अमेरिका-चीन-देशयोः बृहत्तमाः आन्तरिकविमानविपण्याः सन्ति ।

"किन्तु भारतं ब्राजीलस्य इन्डोनेशियायाः च घरेलुविपण्यं अतिक्रम्य २०२४ तमस्य वर्षस्य एप्रिलमासे विमानसेवाक्षमतायाः १५.६ मिलियनसीटानां तृतीयबृहत्तमं घरेलुविपण्यं भवति" इति ओएजी-आँकडानां अनुसारम्

भारतस्य १० वर्षाणां औसतेन आसनानां क्षमतावृद्धिः सर्वाधिका अस्ति, यत्र प्रतिवर्षं ६.९ प्रतिशतं वर्धते ।

"अस्माभिः विचारितेषु पञ्चसु घरेलुविपण्येषु भारतं द्रुततरं वर्धमानं विपण्यम् अस्ति। चीनदेशः २०१४ तः २०२४ पर्यन्तं ६.३ प्रतिशतं वार्षिकवृद्ध्या निकटतया पृष्ठतः आसीत्, अमेरिका-इण्डोनेशिया-देशयोः च वृद्धि-दरः बहु लघुः अस्ति" इति आँकडानुसारम् .

ओएजी-रिपोर्ट्-अनुसारं एतेषु बृहत्-घरेलु-बाजारेषु विचारणीयः अन्यः रोचकः मेट्रिकः न्यून-लाभ-वाहक-(LCC)-क्षमता-भागः अस्ति ।

२०२४ तमस्य वर्षस्य एप्रिलमासे भारते घरेलुविमानसेवाक्षमतायाः ७८.४ प्रतिशतं भागं एलसीसी-सङ्घटनानाम् आसीत्, यत् एतेषु पञ्चसु घरेलुविपण्येषु कस्यापि एलसीसी-भागस्य सर्वोच्चः भागः अस्ति ।

"गतदशवर्षेषु इण्डिगो-संस्थायाः विपण्यभागः प्रायः दुगुणः अभवत्, २०१४ तमे वर्षे क्षमतायाः ३२ प्रतिशतात् अद्यत्वे ६२ प्रतिशतं यावत्। यदा शेषविपण्यं कष्टेन एव वर्धितम्, वर्षे केवलं ०.७ प्रतिशतं औसतेन, इन्डिगो-संस्थायाः प्रतिवर्षं १३.९ प्रतिशतं घरेलुक्षमतावृद्धिः भवति" इति प्रतिवेदने उल्लेखः अस्ति ।

प्रधानमन्त्रिणा नरेन्द्रमोदी-अधीने देशे दृढवृद्धिः अभवत्, येन आगामि-२५ वर्षेभ्यः विमान-उद्योगस्य भविष्यस्य स्वरूपनिर्माणस्य मार्गः प्रशस्तः अभवत् ।

गतवर्षस्य नवम्बर् १९ दिनाङ्के भारते विमानसेवाः ४,५६,९१० आन्तरिकयात्रिकान् उड्डीयन्ते स्म । महामारीप्रहारात् परं एतत् सर्वाधिकं एकदिवसीयं विमानयानयानं आसीत्, यत्र नागरिकविमानमन्त्रालयस्य आँकडानुसारं कोविडपूर्वसरासरीतः ७.४ प्रतिशतं उल्लेखनीयं वृद्धिः अभवत्।

सर्वकारस्य अनुसारं देशे विगतदशवर्षेषु ७४ विमानस्थानकानाम् संख्या १५७ इत्येव वर्धिता अस्ति ।

९१ लक्षाधिकाः यात्रिकाः डिजीयात्रायाः सुविधां गृहीतवन्तः, २०२३ तमे वर्षे ३५ लक्षाधिकाः उपयोक्तारः एप् डाउनलोड् कृतवन्तः ।