नवीदिल्ली, ऋणग्रस्तस्य फ्यूचरसमूहस्य एफएमसीजी शाखा फ्यूचर कंज्यूमर इत्यनेन शनिवासरे उक्तं यत् सः जूनमासस्य अन्ते यावत् बैंकऋणस्य अपि च कम्पनीयाः बन्धकधारकाणां प्रति कारणतः ४४९.०४ कोटिरूप्यकाणां भुक्तिं न कृतवान्।

३० जून २०२४ दिनाङ्कपर्यन्तं कुल डिफॉल्ट् मध्ये २८४.८१ कोटिरूप्यकाणां योगः ऋणं प्रति तथा च बङ्कानां वित्तीयसंस्थानां च नकदऋणम् इत्यादीनां परिभ्रमणसुविधानां प्रति, तथा च असूचीकृतऋणप्रतिभूतिभिः अर्थात् एनसीडी तथा एनसीआरपी, भविष्य उपभोक्तृद्वारा कम्पनीयाः ऋणेषु देय १६४.२३ कोटिरूप्यकाणि च सन्ति लिमिटेड् (FCL) इत्यनेन नियामकदाखिले उक्तम्।

एफसीएल इत्यनेन उक्तं यत् जूनमासस्य अन्ते यावत् ऋणप्रतिभूतिभ्यः कुलबकाया २२२.०६ कोटिरूप्यकाणि अस्ति, यस्मात् मे २०२२ तः विभिन्नदिनेषु देयरूपेण स्वस्य गैर-परिवर्तनीय-डिबेंचरधारकस्य सीडीसी इमर्जिंग मार्केट्स् (ब्रिटिश इन्टरनेशनल् इन्वेस्टमेण्ट्) इत्यस्मै १६४.२३ रुप्यकाणां भुक्तिं न कृतवती .

एफसीएल इत्यनेन दाखिले उक्तं यत्, "अल्पकालीनदीर्घकालीनऋणसहितस्य सूचीकृतस्य कुलवित्तीयऋणं" अस्मिन् वर्षे ३० जूनपर्यन्तं ५०६.८७ कोटिरूप्यकाणि आसीत्।

तत्र अपि उक्तं यत् "कम्पनी अस्मिन् वर्षे अवधिमध्ये सम्पत्तिमुद्रीकरणस्य ऋणनिवृत्तेः च योजनां/कार्यं कुर्वती अस्ति" इति।

एफसीएल प्रसंस्कृत खाद्यं व्यक्तिगतपरिचर्या च सहितं एफएमसीजी उत्पादानाम् निर्माणं, ब्राण्डिंग्, वितरणं च इति व्यवसाये अस्ति ।

इदं खुदरा, थोक, रसद, गोदामक्षेत्रेषु कार्यं कुर्वतां १९ समूहसंस्थानां भागः आसीत् यत् अगस्त २०२० तमे वर्षे घोषितस्य २४,७१३ कोटिरूप्यकाणां रिलायन्स्-भविष्यस्य सौदान्तर्गतं रिलायन्स् रिटेल् इत्यस्मै स्थानान्तरितुं कल्पितम् आसीत्