नवीदिल्ली, रियल्टी फर्म ब्रिगेड् ग्रुप् इत्यनेन ६६० कोटिरूप्यकाणां राजस्वक्षमतायाः आवासपरियोजनाय निर्माणार्थं ४.६ एकर् भूमिः अधिगता।

एकस्मिन् वक्तव्ये कम्पनी अवदत् यत् "बेङ्गलूरु-नगरस्य ओल्ड मद्रास-मार्गे स्थितस्य प्राइम-लैण्ड्-पार्सल्-इत्यस्य कृते निश्चित-सम्झौते" हस्ताक्षरं कृतवती अस्ति ।

४.६ एकर् क्षेत्रे विस्तृतस्य आवासीयपरियोजनायाः कुलविकासक्षमता ०.६९ मिलियनवर्गफीट् परिमितं भविष्यति यस्य सकलविकासमूल्यं ६६० कोटिरूप्यकाणि भविष्यति।

ब्रिगेड् इन्टरप्राइजेस् लिमिटेड् इत्यस्य प्रबन्धनिदेशकः पवित्रशङ्करः अवदत् यत्, "वयं अस्माकं लक्ष्यबाजारे भूमि-अधिग्रहणस्य अवसरान् सक्रियरूपेण अनुसृत्य स्मः, अस्माकं भू-बैङ्के उच्चगुणवत्तायुक्तानि सम्पत्तिं च योजयितुं निरन्तरं प्रयत्नशीलाः स्मः।"

इयं परियोजना रणनीतिकरूपेण स्थिता अस्ति, तस्य समग्रनिवासवृद्धिरणनीत्यां च योगदानं ददाति इति सा अवदत्।

शङ्करः अवदत् यत् वयं आवासीयसम्पत्त्याः विकासं करिष्यामः यत् गुणवत्तायाः स्थायित्वस्य च कृते ग्राहकानाम् प्राधान्यानि न्यूनतमं कृत्वा निष्पादितं भविष्यति।

ब्रिगेड् ग्रुप् इत्यस्य सम्पूर्णे बेङ्गलूरु, चेन्नै, हैदराबाद-देशेषु आवासीयरूपेण प्रायः १२.६१ मिलियन वर्गफीट् यावत् नवीनप्रक्षेपणस्य स्वस्थपाइपलाइनः अस्ति ।

१९८६ तमे वर्षे स्थापितं ब्रिगेड् इन्टरप्राइजेस् लिमिटेड् भारतस्य प्रमुखेषु सम्पत्तिविकासकेषु अन्यतमम् अस्ति ।

ब्रिगेड् इत्यनेन सम्पूर्णे बेङ्गलूरु, चेन्नई, हैदराबाद मैसूरु, कोच्चि, गिफ्ट सिटी-गुजरात, तिरुवनन्तपुरम्, मङ्गलूरु तथा चिकमगलूरु इत्यत्र अनेकानि परियोजनानि विकसितानि सन्ति।