वाशिङ्गटन [अमेरिका], प्रशंसितस्य बाइबिलश्रृङ्खलायाः 'द चोसेन' इत्यस्य निर्माता डल्लास् जेन्किन्स् इत्यनेन स्वस्य नवीनतमस्य निर्देशनप्रकल्पस्य 'बेस्ट् क्रिसमस पेजेण्ट् एवर' इत्यस्य प्रथमस्य ट्रेलरस्य अनावरणं कृतम् अस्ति

लायन्स्गेट् अवकाशस्य चलच्चित्रं नवम्बर् ८ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति, यत् उत्सवस्य ऋतुस्य समये एव हृदयस्पर्शी कथां प्रतिज्ञायते इति द हॉलीवुड् रिपोर्टर् इत्यस्य सूचना अस्ति।

ग्रेस् ब्रैडली इत्यस्याः मुख्यभूमिकायां जूडी ग्रीर् इत्यनेन अभिनीतं एतत् चलच्चित्रं तस्याः चरित्रस्य यात्रायाः अनुसरणं करोति यतः सा स्वचर्चस्य वार्षिकक्रिसमसप्रतियोगितायाः निर्देशनार्थं स्वेच्छया कार्यं करोति

परन्तु तस्याः प्रारम्भिकः उत्साहः शीघ्रमेव आव्हानरूपेण परिणमति यदा सा अवगच्छति यत् दुष्टानां हेर्डमैन्-बालानां सहभागिता सम्पूर्णं आयोजनं बाधितुं धमकी ददाति

ट्रेलरे ग्रीरस्य चरित्रं दृढनिश्चयेन अराजकतायाः सम्मुखीभवति, "येशुः यथा अस्माकं कृते अपि जातः तथा एव पशुपालकानां कृते जातः। यदि वयं तान् निवर्तयामः तर्हि कथायाः सम्पूर्णं विषयं गमिष्यामः" इति प्रतिपादयति।

प्लैट् एफ.क्लार्क, डारिन् मेक्डैनियल, रायन् स्वान्सन इत्यनेन सह सहलिखितायाः पटकथातः जेन्किन्स् इत्यनेन निर्देशितं 'बेस्ट् क्रिसमस पेजेण्ट् एवर' इति द हॉलीवुड् रिपोर्टर् इत्यस्य अनुसारं बारबरा रॉबिन्सनस्य १९७२ तमे वर्षे निर्मितस्य प्रियस्य पुस्तकस्य आधारेण निर्मितम् अस्ति

अस्मिन् चलच्चित्रे पीट् होम्स्, मौली बेल् राइट्, लॉरेन् ग्राहम् च प्रमुखभूमिकाः सन्ति ।

हॉलीवुड्-नगरे विश्वास-आधारित-कथा-कथनस्य विषये स्वस्य दृष्टिकोणं चिन्तयन् जेन्किन्स् द हॉलीवुड्-रिपोर्टर्-पत्रिकायाः ​​समीपे स्वस्य दृष्टिकोणं साझां कृतवान् यत्, "यदि वयं मन्यामहे यत् विश्वासः संस्कृतिषु प्रासंगिकः अस्ति, तर्हि हॉलीवुड्-नगरे अन्येषां इव कार्याणि कर्तुं किं अस्मान् निवारयति येषां स्वकीयः सन्देशः अस्ति वा agenda?उत्तमाः चलच्चित्रनिर्मातारः व्यक्तिगताः सन्ति, तेषां स्वरः च अस्ति, 'अच्छा, मम स्वरः अस्ति इति किं दोषः?'

परियोजनायां निर्मातारः केविन् डाउन्स्, जॉन् इर्विन्, एण्ड्रयू इर्विन्, डारिन् मेक्डैनियलः, चेट् थॉमसः, डेरिल् लेफेवरः च समाविष्टाः निर्माणदलस्य गर्वः अस्ति, ये सर्वे एतां हृदयस्पर्शी अवकाशकथां बृहत्पर्दे आनयितुं योगदानं ददति