अनिलकपूरेन आयोजितस्य शो इत्यस्य आगामिप्रकरणे सना प्रथमं सहगृहसहचर्या शिवानीकुमार्या सह शब्दयुद्धे प्रवृत्ता दृश्यते यत् को अधिकं “बदतमीज” इति। विवादस्य अनन्तरं सा सहगृहसहचारिणी साई केतन इत्यनेन सह उपविश्य पूर्वप्रेमीयाः अविश्वासं कदा आविष्कृतवती इति चर्चां कुर्वती दृश्यते।

घटनायाः विषये वदन्ती सना अवदत् यत् – “ईश्वरेण महती अन्तर्ज्ञानं दत्तम् । तदानीन्तनस्य प्रेमिणि केचन परिवर्तनानि मया अवलोकितानि। अहं तं आह्वयितुं प्रयतितवान्, सः न उद्धृतवान् । तस्य उपरि सर्वदा स्वस्य दूरभाषः, स्मार्टघटिका च भवति, अतः मम आह्वानं त्यक्तुं तस्य कृते प्रायः असम्भवम् आसीत्” इति ।

“तदा एव मम मित्रं मां आहूय मम स्वरेण मम तनावं ज्ञातवान् । सा मम सखीगृहात् बहिः लुब्धः भूत्वा अन्तः स्त्रियाः स्वरं श्रुतवती” इति ।

तदा सना अवदत् यत् तस्याः पूर्वप्रेमी व्याख्यानं दत्तवान् यत् सा महिला केवलं मित्रमेव अस्ति इति।

“सप्ताहस्य अनन्तरं सः आहूय अवदत्, ‘जासूसस्य भूमिकां समाप्तवान्? सा केवलं मित्रम् आसीत्, अहं भवन्तं न अवदम् यतोहि अहं जानामि यत् भवन्तः एतादृशं प्रतिक्रियां करिष्यन्ति।’ अहं अवदम्, ‘मया ज्ञातव्यं अवगन्तुं च आवश्यकं ज्ञातम्’ इति सा साई इत्यस्मै अवदत्

सना अपि अवदत् यत् – “यदि सा केवलं मित्रं स्यात् तर्हि त्वं मम मित्रं न निष्कासयिष्यसि ।’ पश्चात् सः मम कथाः स्तब्धः भूत्वा मम स्थानं ज्ञातवान् । सः एकदा मां व्याख्यातुं प्रयतमानोऽपि आहूतवान्, सा बालिका अपि स्पष्टीकरणार्थं पदाभिमुखीभूतवती, परन्तु अहं पूर्वमेव अग्रे गता आसीत् । इदानीं वयं द्वौ अपि स्वजीवनेन प्रसन्नौ स्मः” इति ।

तस्याः दुर्दशां श्रुत्वा साई केतनः अवदत् यत् – “यदि अहं तस्य स्थाने आसम् तर्हि अहं भवन्तं अपि अन्तः आमन्त्रयिष्यामि स्म । मया भवतः मित्रं गोपयितुं स्थाने वयं मिलित्वा लम्बितवन्तः स्मः” इति ।

एषः शो जियोसिनेमा प्रीमियम इत्यत्र प्रसारितः भवति ।