नवीदिल्ली, दिल्ली पीडब्ल्यूडी आगामिनि शिशिरऋतौ वायुगुणवत्तायां क्षयस्य पूर्वं राष्ट्रियराजधानीयां धूलिप्रदूषणं नियन्त्रयितुं २०० स्मॉग्गनाः नियोक्तुं योजनां कुर्वन् अस्ति इति गुरुवासरे अधिकारिणः अवदन्।

२०२५ तमस्य वर्षस्य अक्टोबर्-मासतः फेब्रुवरी-मासपर्यन्तं धुम-बन्दूकाः नियोजिताः भविष्यन्ति इति ते अवदन् ।

अधिकारिणां मते अक्टोबर्-फेब्रुवरी-मासेषु एकस्मिन् पाले स्मॉग्-बन्दूकाः नियोजिताः भविष्यन्ति ।

नवम्बर-डिसेम्बर-जनवरी-मासेषु यन्त्राणि त्रीणि पालिषु कार्यं करिष्यन्ति इति ते अवदन्।

पीडब्ल्यूडी दिल्लीनगरे स्वमार्गेषु शिशिरऋतौ एतानि यन्त्राणि चालयिष्यति इति अधिकारिणः अवदन्।

ग्रेडेड् रिस्पॉन्स एक्शन प्लान (GRAP) -- शिशिरकाले दिल्ली-एनसीआर-क्षेत्रे वायुप्रदूषणस्य नियन्त्रणार्थं आपत्कालीन-उपायानां समुच्चयः -- अक्टोबर्-मासस्य प्रथमदिनात् पूर्वमेव प्रभावी अभवत्

दिल्ली तथा समीपस्थेषु क्षेत्रेषु वायुगुणवत्तासुधारार्थं रणनीत्याः सज्जीकरणाय उत्तरदायी स्वायत्तसंस्था वायुगुणवत्ता प्रबन्धन आयोगेन बुधवासरे उक्तं यत् यदि नगरस्य वायुगुणवत्तासूचकाङ्कः (AQI) तृतीयचरणं प्राप्नोति -- 'गम्भीर' (AQI ४०१ तः ४५० पर्यन्तं) ।