डीजीपी इत्यनेन त्रयः दिवसाभ्यन्तरे एटीआर प्रस्तूय कर्तुं कथितम् अस्ति।

“महिलाराष्ट्रियआयोगः ओडिशापुलिसद्वारा तेषां हिरासतदुर्व्यवहारस्य विषये सेनापदाधिकारिणा तस्य महिलामित्रेण च कृतानां आरोपानाम् suo motu संज्ञानं गृह्णाति। डीजीपी इत्यस्मै औपचारिकं पत्रं प्रेषितम् अस्ति, यत्र ३ दिवसेषु कार्यवाही प्रतिवेदनस्य अनुरोधः कृतः अस्ति। तत्कालं अनुशासनात्मकं कार्यवाही अपेक्षिता अस्ति” इति एनसीडब्ल्यू गुरुवासरे स्वस्य आधिकारिक ‘एक्स’ हैण्डल् इत्यत्र प्रकाशितवान्।

समाचारानुसारं कोलकातानगरस्य २२ सिक्ख-रेजिमेण्ट्-सम्बद्धः सेना-अधिकारी, तस्य महिला-सखी च भुवनेश्वर-नगरस्य भरतपुर-पुलिस-स्थानकं गत्वा मार्ग-क्रोध-घटनायाः विषये केषाञ्चन दुष्टानां विरुद्धं शिकायतां दातुं गतवन्तौ आसीत्

इदानीं पुलिस-अधिकारिणः सेना-अधिकारिणः लिखित-शिकायतां दातुं पृष्टवन्तः परन्तु सेना-अधिकारिणः प्रथमं दुष्टान् गृहीतुं पुलिसैः लिखित-शिकायतया प्रतीक्षां न कर्तुं आग्रहं कृतवान् अनेन पुलिस-सेना-अधिकारिणः, तस्य मित्रस्य च मध्ये विवादः अभवत् इति कथ्यते ।

सेनाधिकारी कर्तव्यनिरताभिः पुलिसाधिकारिभिः ताडितः इति कथ्यते यदा त्रयः महिलापुलिसः तस्य महिलामित्रं कोष्ठकं प्रति कर्षयित्वा पुलिसस्थाने तां मर्दयित्वा उत्पीडितवान् इति कथ्यते।

भरतपुरपुलिसः दावान् अकरोत् यत् सेनापदाधिकारी तस्य मित्रं च दुर्व्यवहारं कृत्वा १५ सितम्बर् दिनाङ्के क्षुद्रसमये कार्यरतानाम् महिलापुलिसानाम् उपरि आक्रमणं कृतवन्तः ।सेनापदाधिकारिणः महिलामित्रेण पुलिसस्थानकस्य अन्तः सङ्गणकादिवस्तूनि अपि लुण्ठितानि इति कथ्यते।

तदनन्तरं भरतपुरपुलिसः भारतीयन्यायसंहितायां विविधधाराणाम् अन्तर्गतं प्रकरणं पञ्जीकृत्य महिलामित्रं गृहीत्वा स्थानीयन्यायालयं प्रति प्रेषितवती यदा तु पुलिसेन निरुद्धः सेनापदाधिकारी भारतीयनागारिकस्य धारा ३५(३) अन्तर्गतं सूचनां दत्त्वा मुक्तः अभवत् सुरक्षा संहिता, 2023.

उल्लेखनीयं यत् कथितस्य पुलिस-आक्रमणस्य विषये व्यापक-प्रतिक्रियायाः अनन्तरं डीजीपी खुरानिया इत्यनेन बुधवासरे पञ्च पुलिस-अधिकारिणः - भरतपुर-पुलिस-स्थानस्य पूर्व-IIC-दीनाकृष्ण-मिश्रः, उपनिरीक्षकः बैसालिनी पाण्डा, द्वौ महिला एएसआई-सलीलामायी साहू, सगरीका रथः च हवलदारः/1208 बालरामः च निलम्बितः घोर दुराचारस्य आरोपेण तस्यैव पुलिस स्टेशनस्य हंसदा।

ओडिशा-अपराधशाखा अपि डीजीपी-निर्देशानुसारं प्रकरणस्य अन्वेषण-आरोपं स्वीकृतवती ।