भारते नवीदिल्लीनगरे गुरुवासरे एकं मीडिया-रिपोर्टं “अशुद्धम्” इति वर्णितम् यत् भारतीयशस्त्रनिर्मातृभिः विक्रीतानां तोपगोलानां यूरोपीयग्राहिभिः युक्रेनदेशं प्रति प्रेषिताः, नवीदिल्ली च तत् रोधयितुं हस्तक्षेपं न कृतवती।

विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत्, "अस्माभिः रायटरस्य प्रतिवेदनं दृष्टम्। एतत् अनुमानात्मकं भ्रामकं च अस्ति। एतस्य तात्पर्यं भारतेन उल्लङ्घनानि सन्ति, यत्र कोऽपि नास्ति अतः, अशुद्धं दुष्टं च अस्ति।

सः अवदत् यत् सैन्य-द्वय-उपयोग-वस्तूनाम् निर्यातस्य विषये अन्तर्राष्ट्रीय-दायित्वस्य अनुपालनस्य भारतस्य 'दोषपूर्णः' अभिलेखः अस्ति।

जायसवालः अवदत् यत् भारतं अप्रसारविषये अन्तर्राष्ट्रीयदायित्वं गृहीत्वा स्वस्य सुदृढकानूनीनियामकरूपरेखायाः आधारेण स्वस्य रक्षानिर्यातनं कुर्वन् अस्ति, यस्मिन् अन्त्यप्रयोक्तृदायित्वं प्रमाणीकरणं च सहितं प्रासंगिकमापदण्डानां समग्रमूल्यांकनं समावेशितम् अस्ति .

भारतीयशस्त्रनिर्मातृभिः विक्रीताः तोपगोलानि यूरोपीयग्राहकैः युक्रेनदेशं प्रति प्रेषितानि सन्ति तथा च मास्कोतः विरोधान् कृत्वा अपि नूतनदिल्ली व्यापारं स्थगयितुं हस्तक्षेपं न कृतवती इति मीडियाप्रतिवेदने उक्तं यत् ११ अनामभारतीय-यूरोपीयसर्वकारस्य रक्षाउद्योगस्य च अधिकारिणां उद्धृत्य व्यावसायिकरूपेण उपलब्धस्य सीमाशुल्कदत्तांशस्य रायटर्स् विश्लेषणम्।

रूसविरुद्धं युक्रेनदेशस्य रक्षायाः समर्थनार्थं गोलाबारूदस्य स्थानान्तरणं एकवर्षात् अधिकं यावत् अभवत् इति तया उक्तम्।