“माननीय काङ्ग्रेस-अध्यक्षेण श्री बजरंग पुनिया-महोदयस्य अखिलभारतीय-किसान-काङ्ग्रेसस्य कार्याध्यक्षत्वेन नियुक्तेः प्रस्तावः तत्कालप्रभावेण अनुमोदितः” इति काङ्ग्रेस-महासचिवः के.सी. वेणुगोपालः ।

काङ्ग्रेस अध्यक्ष खर्गे, राहुल गांधी, तथा के.सी. वेनुगोपालः तस्मै नियुक्तायाः नूतनायाः भूमिकायाः ​​कृते टोक्यो ओलम्पिकस्य कांस्यपदकविजेता X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् “अहं अस्माकं राष्ट्रपतिं श्री @kharge, विपक्षस्य नेता @RahulGandhi, @kcvenugopalmp च धन्यवादं दातुम् इच्छामि यत् ते मम कृते एतत् महत्त्वपूर्णं कार्यं न्यस्तवन्तः उत्तरदायित्व। संकटानाम् सामना कुर्वतां कृषकाणां सह स्कन्धं स्कन्धं स्थातुं, तेषां संघर्षाणां समर्थनं कर्तुं, संस्थायाः समर्पितः सैनिकः इति कार्यं कर्तुं च प्रयतस्ये | जय किसान।”

शुक्रवासरे अपराह्णे पुनिया-सहकारि-मल्लयुद्ध-विनेश-फोगाट्-योः काङ्ग्रेस-पक्षे सम्मिलितस्य अनन्तरं एषा नियुक्तिः अक्टोबर्-मासस्य ५ दिनाङ्के हरियाणा-देशे आगामि-विधानसभा-निर्वाचनस्य आलोके महत्त्वपूर्णा कदमः इति दृश्यते।

ग्राप्लर-युगलं शुक्रवासरे अपराह्णे काङ्ग्रेस-अध्यक्षं खर्गे-महोदयेन सह मिलितवान्, ततः पूर्वं दिल्ली-नगरे तस्य मुख्यालये औपचारिकरूपेण दलस्य सदस्यतां प्राप्तवान्।

"चक दे ​​इण्डिया, चक दे ​​हरियाणा! भारतं विश्वे गौरवं कृतवन्तः अस्माकं प्रतिभाशालिनः विजेतारः विनेश फोगाट्, बजरङ्ग पुनिया च १० वर्षे राजाजी मार्गेण मिलितवन्तः। भवतः द्वयोः विषये वयं गर्विताः स्मः" इति खर्गे इत्यनेन समागमानन्तरं X इत्यत्र प्रकाशितम् .

भारतीयकुश्तीसङ्घस्य पूर्वप्रमुखेन बृजभूषणशरणसिंहेन महिलामल्लानां विरुद्धं कथितस्य यौनशोषणस्य, धमकीनां च विरुद्धं गतवर्षस्य विरोधस्य प्रमुखमुखाः उभौ ओलम्पियनौ बुधवासरे लोकसभायां विपक्षनेतारं राहुलगान्धिं मिलितवन्तौ।

काङ्ग्रेस-पक्षे सम्मिलितस्य अनन्तरं दलकार्यालये वदन् फोगाट् अवदत् यत् यदा समयः दुष्टः भवति तदा एव जनाः ज्ञायन्ते यत् वास्तवतः तेषां समीपे को स्थितः अस्ति।

पुनिया इत्यनेन उक्तं यत् काङ्ग्रेसपक्षः मल्लयुद्धकारिणां विरोधकाले समर्थनं कृतवान्, तत् कर्तुं अपि न आह, भाजपासांसदाः तु तेषां समर्थनं याचयन्तः पत्राणि अवहेलितवन्तः।