इदानीं उत्तर-मध्य-इटली-देशस्य मोडेना-नगरात् फ्रान्स्-देशं प्रति गच्छन् एकं लघुनिजीविमानं बुधवासरे एपेनिन्-पर्वतस्य उपरि तीव्रकुहरेण नष्टम् इति वार्तापत्रेषु उक्तम्। अधिकारिणः स्थले हेलिकॉप्टरद्वारा च विमानस्य तस्य त्रयाणां यात्रिकाणां च अन्वेषणं कुर्वन्ति यद्यपि दृश्यतायाः अभावेन कार्याणि कठिनानि भवन्ति इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति।

मध्य-यूरोपे मेघगर्जनस्य, हिम-तूफानस्य, जलप्लावनस्य च मध्ये न्यूनातिन्यूनं २१ जनाः मृताः, सहस्राणि जनाः निष्कासयितुं बाध्यन्ते इति तीव्र-मौसम-प्रकारः बोरिस्-तूफानः अधुना एड्रियाटिक-सागरस्य पारं गच्छति गुरुवासरे मध्य इटलीदेशे अयं प्रहारं कर्तुं निश्चितः अस्ति।

पूर्वी इटलीदेशस्य अधिकांशः भागः , परन्तु उम्ब्रिया, लाजिओ, अब्रुज्जो इत्यादीनां भागाः अपि ।

मौसमविज्ञाननिरीक्षणस्थले इल मेटेओ इत्यनेन उक्तं यत् नवीनतमः तीव्रः मौसमः शुक्रवासरपर्यन्तं एव स्थास्यति, सप्ताहान्ते देशस्य अधिकांशेषु मृदुतरं मौसमं भवितव्यम्।

परन्तु देशस्य उत्तर-मध्यभागाः अधिक-तूफानानां सम्भाव्यजलप्लावनस्य च कृते सज्जाः सन्ति, दक्षिणस्य अधिकांशः भागः जून-मासे आरब्धस्य अनावृष्टेः ग्रहणे एव अस्ति इटलीद्वीपस्य सिसिली-सार्डिनिया-प्रदेशाः, इटलीदेशस्य बूट-आकारस्य प्रायद्वीपस्य अग्रभागे स्थिताः कैलाब्रिया-प्रदेशाः सर्वेऽपि वर्षाभावात् स्थानीय-आपातकालस्य घोषणां कृतवन्तः

इटलीदेशे अन्तिमेषु वर्षेषु तीव्रवायुः अधिकतया आहतः अस्ति । एतत् तृतीयं वर्षं क्रमशः देशे अभिलेख-निर्मातृ-उष्णता-तरङ्गैः, अनावृष्टिभिः च पीडितः अस्ति, अस्मिन् वर्षे राष्ट्रिय-तापतरङ्गः जून-मासे ग्रीष्मकालस्य आधिकारिक-प्रारम्भात् पूर्वमपि आरब्धः, सितम्बर-मासस्य आरम्भपर्यन्तं च प्रसृतः उष्णशुष्कवायुः व्यापकरूपेण वन्यजलाग्निः, जलस्य अभावः, वज्रपातः, अश्मपातः, त्वरितजलप्रलयः च उत्पन्नाः सन्ति ।