उत्तर दिनाजपुरजिल्हे रायगंज निर्वाचन क्षेत्र, उत्तर २४ परगना के बगडा तथा नादिया के रानाघाट-दक्षिण में भाजपा अग्रे है। कोलकातानगरस्य मणितला निर्वाचनक्षेत्रे तृणमूलकाङ्ग्रेसस्य स्थितिः उत्तमः अस्ति।

सद्यः सम्पन्नस्य लोकसभानिर्वाचनस्य विधानसभा-वार-परिणाम-आँकडानां अनुसारं रायगञ्ज-नगरे भाजपायाः लाभान्तरं सर्वाधिकं आसीत्, यत्र ४६,७३९, तदनन्तरं रानाघाट-दक्षिण-नगरे ३५,९३६, बगदा-नगरे २०,६१४ च अभवत्

परन्तु सद्यः समाप्ते लोकसभानिर्वाचने मणितलानगरे तृणमूलकाङ्ग्रेसस्य विधानसभा-वार-अग्रभागः केवलं ३,५७५ एव अस्ति। सत्ताधारी दलस्य कृते यत् अधिकं चिन्ताजनकं तत् अस्ति यत् मणितलानगरे एषः लघुः लाभान्तरः २०२१ तमस्य वर्षस्य विधानसभानिर्वाचने केवलं वर्षत्रयपूर्वं २०,२३८ इति तस्मात् विधानसभाक्षेत्रात् तृणमूलकाङ्ग्रेसस्य विजयमार्जिनात् बहु लघुः अस्ति।

मणितला-नगरे एषा सीमान्त-अग्रता मुख्यमन्त्री ममता-बेनर्जी-सहितं तृणमूल-काङ्ग्रेस-नेतृत्वं चिन्तितवती अस्ति, यया तत्र उपनिर्वाचनस्य सज्जतायाः निरीक्षणार्थं चतुर्-सदस्यीय-समित्याः निर्माणं कृतम् अस्ति

तृणमूलकाङ्ग्रेसस्य पूर्वविधायकस्य साधनपाण्डेयस्य मृत्योः कारणात् मणितलानगरे उपनिर्वाचनं आवश्यकं जातम्।

अन्येषु त्रयेषु निर्वाचनक्षेत्रेषु २०२१ तमे वर्षे निर्वाचिताः बगदातः विश्वजीतदासः, रानाघाट-दक्षिणतः डॉ. मुकुटमणिाधिकारी, रायगञ्जतः कृष्णकल्याणीः इति भाजपास्य पूर्वविधायकाः लोकसभानिर्वाचनं प्रतिस्पर्धयितुं विधानसभातः त्यागपत्रं दातव्यम् आसीत् । तृणमूलकाङ्ग्रेसस्य प्रत्याशीरूपेण।

यद्यपि अस्मिन् समये त्रयः अपि हारितवन्तः तथापि एतेषु त्रयेषु विधानसभाक्षेत्रेषु उपनिर्वाचनानां आयोजनस्य आवश्यकता वर्तते यतः ते राजीनामा दत्तवन्तः आसन्।

तृणमूलकाङ्ग्रेसस्य अन्तःस्थजनाः अवदन् यत् सिद्धान्ततः अस्मिन् समये साधनपाण्डेयस्य विधवा सुप्तिपाण्डेय इत्यस्याः मणितलातः स्थापनस्य निर्णयः कृतः यद्यपि तस्याः नाम अद्यापि आधिकारिकतया न घोषितम्।