लखनऊ, उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही मंगलवासरे पत्रकारैः सह उक्तवान् यत् केन्द्रसर्वकारस्य उपक्रमेण प्राकृतिककृषिः कृषिविज्ञानं च विषये क्षेत्रीयपरामर्शकार्यक्रमः १९ जुलै दिनाङ्के भविष्यति।

यस्मै आयोजने मेजबानराज्यं उत्तरप्रदेशः, राजस्थानः, हरियाणा, पंजाबः, झारखण्डः, उत्तराखण्डः, दिल्ली, जम्मू-कश्मीरः, बिहारः, हिमाचलप्रदेशः, लद्दाखः, चण्डीगढः च सन्ति, तेषां १२ राज्यानां/केन्द्रक्षेत्राणां प्रायः ५०० प्रतिनिधिः भागं गृह्णन्ति गुजरातराज्यपालः आचार्यदेवव्रतः मुख्यातिथिः भविष्यति इति यूपी-सर्वकारेण विज्ञप्तौ उक्तम्।

शाही इत्यनेन उक्तं यत्, "उत्तरप्रदेशेन आयोजिते कार्यक्रमे केन्द्रस्य राज्यसर्वकारस्य च, केन्द्रशासितक्षेत्रस्य च अधिकारिणः, १५ कृषिविश्वविद्यालयानाम् कुलपतिः, डीनः च, १८० कृषिविज्ञानकेन्द्राणां वैज्ञानिकाः, प्रमुखाः प्राकृतिकाः कृषकाः च सहभागिता भविष्यन्ति।"

"कार्यक्रमे प्राकृतिककृषिविधिः प्रदर्शयन्तः स्टालाः, वैज्ञानिकानां कृषकाणां च मध्ये संवादः च भविष्यति। आचार्यदेवव्रतः कुरुक्षेत्रे प्राकृतिककृषौ कृतानां विशेषप्रयत्नानाम् प्रकाशनं करिष्यति।

शाही इत्यनेन अपि घोषितं यत् अयोध्यानगरस्य आचार्यनरेन्द्रदेवकुमारगञ्जविश्वविद्यालये २० जुलै दिनाङ्के राज्यस्तरीयप्राकृतिककृषिकार्यशाला भविष्यति।

कार्यशालायां पूर्वोत्तरप्रदेशस्य २५ कृषिविज्ञानकेन्द्राणां वैज्ञानिकाः, प्राकृतिककृषेः नोडलपदाधिकारिणः, कृषिविश्वविद्यालयानाम् कुलपतिः, डीनः, प्रायः २५० कृषकाः च दृश्यन्ते।

"योगी आदित्यनाथसर्वकारः प्राकृतिककृषेः प्राथमिकताम् अददात्। झांसीनगरस्य रानीलक्ष्मीबाई केन्द्रीयकृषिविश्वविद्यालये प्राकृतिककृषिप्रयोगशालायाः स्थापनायाः अनुमोदनं सर्वकारेण कृतम्। तदतिरिक्तं बाण्डाकृषिविश्वविद्यालये प्राकृतिककृषेः अन्तर्राष्ट्रीयस्तरीयप्रयोगशालाः स्थापिताः भविष्यन्ति।" २५ कोटिरूप्यकैः वित्तपोषिताः एताः प्रयोगशालाः प्राकृतिककृष्यासम्बद्धानि परीक्षणानि करिष्यन्ति, तेषां कार्याणि सार्धवर्षपर्यन्तं कार्यरताः भविष्यन्ति इति अपेक्षा अस्ति।

यूपी कृषिमन्त्री घोषितवान् यत् आचार्यनरेन्द्रदेव कृषिविश्वविद्यालये १९-२० जुलैपर्यन्तं 'अमृतकाल इण्डिया' इत्यस्य स्वास्थ्यं आहारपरम्परां च केन्द्रीकृत्य कार्यक्रमः भविष्यति।

आयोजने बाजरा ('श्रियान्ना') सेवनेन उत्तमस्वास्थ्यं प्राप्तुं चर्चा भविष्यति, यत्र कर्नाटकस्य वैज्ञानिकस्य पद्मश्री खदरवली इत्यस्य शोधस्य प्रकाशनं भविष्यति।

शाही इत्यनेन उक्तं यत् आदित्यनाथसर्वकारेण दालानां तैलबीजानां च कृषिं वर्धयितुं निरन्तरं उपक्रमाः कृताः। २०१६-१७ तमे वर्षे तैलबीजस्य उत्पादनं १२.४० लक्षं मेट्रिकटनं आसीत्, यत् गतवर्षे २८.१६ लक्षं मेट्रिकटनं यावत् वर्धितम् इति सः अवदत्।