नवीदिल्ली, अभिनेत्री पूजा हेगडे स्वस्य आगामिचलच्चित्रस्य "देवा" इत्यस्य चलच्चित्रनिर्माणं सम्पन्नवती अस्ति।

शाहिदकपूरः अपि अभिनीतः एक्शन्-रोमाञ्चकारी-चलच्चित्रं ११ अक्टोबर्-दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति ।

"सैल्यूट्", "कायमकुलम् कोचुन्नी" इत्यादीनां मलयालम-ब्लॉकबस्टर-चलच्चित्रेभ्यः प्रसिद्धः रोशान् आन्द्रेव्स् इत्यनेन "देव" इत्यस्य निर्देशनं कृतम् अस्ति ।

सिद्धार्थ रॉय कपुरस्य रॉय कपुर फिल्म्स् इत्यनेन चलच्चित्रस्य लपेटस्य वार्ता इन्स्टाग्रामे साझा कृता। बैनरः ज़ी स्टूडियो इत्यनेन सह मिलित्वा चलच्चित्रस्य निर्माणं कुर्वन् अस्ति ।

"तथा # DEVA इत्यत्र # ThatsAWrap! शीघ्रमेव भवतः मार्गे वास्तविकं आगच्छन् एकं रोमाञ्चकं एक्शन-पैक्ड् साहसिकं!" पदं पठितम्।

निर्मातृणां मते "देव" उच्चस्तरीयप्रकरणस्य अन्वेषणं कुर्वतः तेजस्वी तथापि विद्रोही पुलिसाधिकारिणः अनुसरणं करोति । यथा यथा सः प्रकरणस्य गभीरं गभीरं गच्छति तथा तथा सः छलस्य, विश्वासघातस्य च जालं उद्घाटयति, यत् तं रोमाञ्चकारीं भयङ्करं च मार्गं नयति ।

"देवा" इत्यस्य अतिरिक्तं पूजा सुरिया इत्यनेन सह स्वस्य ४४ तमे चलच्चित्रे, नाडियाडवाला ग्राण्डसन इन्टरटेन्मेण्ट् इत्यस्य "सङ्की" इत्यस्मिन् च अभिनयं करिष्यति ।