“#BlueTickVerified” इति एकस्याः युवतीयाः परितः परिभ्रमति यत् सा प्रमाणीकरणं इच्छन्ती अस्ति तथा च सामाजिकमाध्यमेषु तस्याः अस्तित्वं प्रति अभिलाषितस्य नीलटिकसत्यापनस्य माध्यमेन।

पारुलः अवदत् यत् - "सामाजिकमाध्यमेषु ज्ञाता भूत्वा लोकप्रियं सामाजिकमाध्यम-सञ्चालितं ब्राण्ड् चालयितुं च मम अद्वितीयाः अन्वेषणाः प्राप्ताः ये '#BlueTickVerified' इत्यस्य सज्जतायां अमूल्याः आसन्। शो एकस्याः युवतीयाः मानसस्य गभीरं गोतां करोति, या तस्याः मूल्यस्य समीकरणं करोति सामाजिकमाध्यमानां प्रमाणीकरणं, अद्यत्वे बहवः जनाः यस्य वास्तविकतायाः सम्मुखीभवन्ति” इति ।

सामाजिकमाध्यमानां जगति मार्गदर्शनस्य प्रथमहस्तस्य अनुभवं प्राप्य प्रभाविकारूपेण व्यापारिणीरूपेण च सा अवदत् यत् सा चरित्रे बहु प्रामाणिकताम् आनेतुं समर्था अस्ति।

"वास्तविकजीवने अहं सामाजिकमाध्यमेषु लोकप्रियतां प्राप्तवान्, येन सौन्दर्य-परिचर्या-उद्योगे स्वस्य व्यवसायस्य निर्माणे मम साहाय्यं कृतम्। एषा यात्रा मम कृते ऑनलाइन-रूपेण प्रमाणीकरणं प्राप्तुं उच्च-नीच-विषये बहु किमपि शिक्षयति स्म, संतुलनं अन्वेष्टुं महत्त्वं च ” इति सा अवदत् ।

“एते अनुभवान् ‘#BlueTickVerified’ इत्यस्मिन् मम भूमिकायां आनयितुं एकः आकर्षकः प्रक्रिया आसीत् । एतेन मम वास्तविकजीवनस्य अनुभवान् रील-जीवनस्य आख्याने प्रवाहितुं शक्यते यत् बहवः प्रतिध्वनितुं शक्नुवन्ति इति मम विश्वासः अस्ति।"

"अहं प्रेक्षकाणां कृते उत्साहितः अस्मि यत् ते एतस्याः कथायाः साक्षिणः सन्ति तथा च आशासे यत् एषा अस्माकं जीवने सामाजिकमाध्यमानां प्रभावस्य विषये महत्त्वपूर्णानि वार्तालापानि प्रेरयति।"