प्रान्तस्य अट्टोक्-मण्डले एषा घटना अभवत् यत्र एकः बन्दुकधारी वैन्-इत्यत्र गोलिकानां सिञ्चनं कृत्वा घटनास्थलात् पलायितवान् इति अटोक्-नगरस्य जिलापुलिस-अधिकारी घयासगुल्-महोदयः मीडिया-सञ्चारमाध्यमेषु अवदत्

सः अवदत् यत् अस्य घटनायाः अन्वेषणं प्रचलति। अद्यापि प्रारम्भिकजाँचस्य अनुसारं चालकेन सह व्यक्तिगतवैरस्य कारणेन आक्रमणकर्त्ता वैनं लक्ष्यं कृतवान्, यः आक्रमणे सुरक्षितः एव अभवत् इति सिन्हुआ समाचारसंस्था स्थानीयमाध्यमानां उद्धृत्य ज्ञापयति।

आहताः बालकाः समीपस्थे चिकित्सालये स्थानान्तरिताः सन्ति।

देशस्य राष्ट्रपतिः आसिफ अली जरदारी इत्यनेन अस्य आक्रमणस्य निन्दां कृत्वा उत्तरदायीनां विरुद्धं कठोरकार्याणि कर्तुं अधिकारिभ्यः निर्देशः दत्तः।

राष्ट्रपतिकार्यालयस्य वक्तव्ये उक्तं यत्, निर्दोषबालानां लक्ष्यीकरणं क्रूरं लज्जाजनकं च कार्यम् अस्ति।

राष्ट्रपतिः जरदारी मृतानां कृते प्रार्थितवान्, तथैव आहतबालानां शीघ्रं स्वस्थतां प्राप्तुं च।

प्रधानमन्त्रिणा शेहबाजशरीफः बालकानां उपरि एतादृशः आक्रमणः “अत्यन्तं क्रूरः घोरः च कार्यः” इति उक्तवान् इति रेडियो पाकिस्तानस्य समाचारः।

शोकग्रस्तपरिवारैः सह एकतां प्रकटयन् प्रधानमन्त्री दिवंगतानां प्राणानां, आहतानाम् शीघ्रं स्वस्थतायाः च प्रार्थनां कृतवान् ।

अपराधिनां विरुद्धं कठोरकार्याणि कर्तुं, आहतबालानां कृते उत्तमचिकित्सासुविधाः प्रदातुं च सम्बन्धिताधिकारिभ्यः निर्देशं दत्तवान्।

आन्तरिकमन्त्री मोहसिन् नकवी शोकग्रस्तपरिवारेभ्यः स्वसहानुभूतिम् अयच्छत् इति राज्यप्रसारकेन ews इत्यनेन साझाकृते वक्तव्ये उक्तम्।

क्षतिग्रस्तबालानां शीघ्रं स्वस्थतां प्राप्तुं प्रार्थयन् सः अवदत् यत् ये "निर्दोषबालानां लक्ष्यं कुर्वन्ति ते मानवाः इति वक्तुं न अर्हन्ति" इति ।

"विद्यालयस्य वैनस्य अन्तः बालकानां उपरि गोलीकाण्डस्य घटना राक्षसी एव। बर्बरतां प्रदर्शयन्तः किमपि रियायतस्य अधिकारिणः न सन्ति" इति नक्वी प्रतिपादितवान्।

पंजाबस्य मुख्यमन्त्री मरियमनवाजः पुलिसमहानिरीक्षकात् उस्मान अनवरात् अस्य घटनायाः प्रतिवेदनं याचितवान् इति तस्याः जनसम्पर्कपदाधिकारिणा जारीकृते वक्तव्ये उक्तम्।

सा छात्रद्वयस्य मृत्योः विषये अतीव दुःखं प्रकटयित्वा आहतानाम् उत्तमचिकित्सासुविधाः प्रदातव्याः इति निर्देशं दत्तवती।

राष्ट्रियसभायाः अध्यक्षः सरदार अयाज सादिकः अपि आक्रमणस्य निन्दां कृतवान्, अपराधिनां विरुद्धं "सख्ततमं सम्भवं कार्यवाही" कर्तुं आह्वानं कृतवान् इति ews इति वृत्तान्तः।

यद्यपि देशे बालकान् लक्ष्यं कृत्वा बन्दुकहिंसायाः घटनाः असामान्याः सन्ति तथापि अद्यतनगोलीकाण्डः एकान्तप्रकरणः नासीत् ।

गतवर्षे स्वाट्-नगरस्य संगोटा-क्षेत्रे एकस्याः विद्यालयस्य बहिः नियुक्तेन पुलिस-अधिकारिणा सहसा वैन्-इत्यत्र गोलीकाण्डं कृत्वा एकः छात्रः मृतः, अन्ये षट् जनाः अपि च एकः शिक्षकः अपि घातितः अभवत्

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे स्वात्-नगरस्य चार-बाग-क्षेत्रे मोटरसाइकिल-यानेन गच्छन् अज्ञात-सशस्त्रैः विद्यालय-वैन्-इत्यत्र गोलीकाण्डं कृत्वा चालकः मृतः, बालकः च घातितः

पुलिसस्य अनुसारं आक्रमणसमये १५ छात्राः वाहनस्य अन्तः आसन्।

२०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य १६ दिनाङ्के सेना-सार्वजनिकविद्यालयस्य पेशावरस्य १४७ छात्राः, कर्मचारी च तहरीक-इ-तालिबान्-पाकिस्तान-(टीटीपी) आतङ्कवादिनः बन्दुक-आक्रमणेन शहीदाः अभवन्

२०१२ तमे वर्षे शिक्षाकार्यकर्त्री नोबेल् पुरस्कारविजेता मलाला योसुफ्जाई इत्यस्याः विद्यालयबसः टीटीपी इत्यनेन आक्रमणं कृतम् । यदा यूसुफजई प्रमुखं लक्ष्यं आसीत् तदा तया सह वैन्-याने सवाराः अन्ये बालकाः अपि चोटिताः आसन् ।