अब्देलाट्टी इत्यनेन मध्यपूर्वशान्तिप्रक्रियायाः संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयकेन टोर् वेनेस्लैण्ड् इत्यनेन सह कैरोनगरे कृतस्य समागमस्य समये एतत् उक्तं इति मिस्रस्य विदेशमन्त्रालयेन मंगलवासरे विज्ञप्तौ उक्तम्।

समागमे मिस्रदेशस्य मन्त्री इजरायलस्य राफाह-पारस्य प्रबन्धनार्थं प्यालेस्टिनी-प्राधिकरणस्य (पीए) पुनरागमनस्य स्वीकारस्य आवश्यकतायाः उपरि बलं दत्तवान्, येन पारस्य कार्यस्य पुनः आरम्भः भवितुं शक्नोति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

सः पश्चिमतटस्य गाजापट्टिकायाः ​​च प्रशासनाय केन्द्रसर्वकारत्वेन पीए-संस्थायाः स्थितिं रक्षितुं संयुक्तराष्ट्रसङ्घस्य समन्वयकस्य प्रयत्नस्य समर्थने अपि बलं दत्तवान्

अब्देलाट्टी इत्यनेन युद्धविरामस्य सुविधां कर्तुं, पट्टिकायां मानवीयसहायतां च प्रदातुं मिस्रस्य प्रतिबद्धतां पुनः उक्तवती, यत्र संयुक्तराष्ट्रसङ्घस्य सर्वाणि एजेन्सीनि, विशेषतः निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था, स्वदायित्वं निर्वहितुं सक्षमीकरणस्य महत्त्वं बोधयति।

२०२४ तमस्य वर्षस्य मे-मासात् आरभ्य इजरायल्-देशेन राफाह-पारस्य प्यालेस्टिनी-भागस्य नियन्त्रणं कृतम्, येन सहायतावितरणस्य मुख्यबिन्दुः, मिस्र-गाजा-सीमायाः बफर-क्षेत्रस्य फिलाडेल्फी-गलियारस्य च सह बाधा अभवत्

मिस्रदेशस्य वरिष्ठस्रोताः एतेषां क्षेत्रेषु इजरायलस्य नियन्त्रणस्य विरोधं निरन्तरं प्रकटयन्ति ।

तथापि इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू कथितं शस्त्रतस्करीं निवारयितुं गलियारे इजरायलस्य उपस्थितिं निर्वाहयितुम् अडिगः अस्ति।

फिलाडेल्फी-गलियारस्य विषये नेतन्याहू-महोदयस्य अचञ्चल-स्थित्या युद्धविराम-सम्झौते बाधा अभवत्, एतत् कदमम् अन्तर्राष्ट्रीयसमुदायेन, गाजा-देशे निरुद्धानां बन्दीनां परिवारैः च आग्रहः कृतः यतः ७ अक्टोबर्-दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणात् परम्।

स्पेनदेशस्य मैड्रिड्-नगरेण आतिथ्यं कृतं प्यालेस्टिनी-कारणं, द्वि-राज्य-समाधानं च केन्द्रीकृतायाः मन्त्रि-समागमस्य समये अब्देलाट्टी इत्यनेन एतेषु क्षेत्रेषु इजरायलस्य स्थितिः प्यालेस्टिनी-अधिकारस्य गाजा-देशे वैध-पुनरागमने बाधां जनयितुं निर्मितम् इति बोधयति स्म

ततः पूर्वं स्पेनदेशस्य प्रधानमन्त्री पेड्रो सञ्चेज् मैड्रिड्-चर्चायां भागं गृह्णन्तः देशानाम् विदेशमन्त्रिणां कृते सत्रं आहूतवान् । अस्मिन् सत्रे अब्देलाट्टी गाजादेशे युद्धविरामस्य तत्कालीनावश्यकतायां, मानवीयसहायतायाः निर्बाधप्रदानस्य च विषये बलं दत्तवान् ।

अब्देलाट्टी प्यालेस्टिनीजनानाम् वैधआकांक्षाणां पूर्तये स्वतन्त्रस्य प्यालेस्टिनीराज्यस्य स्थापनायै च तत्कालं कार्याणि कर्तुं आग्रहं कृतवान्।