कोलकाता, जूनियर वैद्याः मंगलवासरे रात्रौ अवदन् यत् पश्चिमबङ्गसर्वकारेण वरिष्ठः आईपीएस-अधिकारिणः मनोजकुमारवर्मा इत्यस्य नूतनः कोलकातापुलिसप्रमुखः नियुक्तः अस्ति चेदपि तेषां सर्वाणि माङ्गल्यानि पूर्तिपर्यन्तं हड़तालं निरन्तरं करिष्यन्ति।

राज्येन चिकित्सकानाम् आग्रहान् स्वीकृत्य स्वास्थ्यविभागस्य वरिष्ठौ अधिकारिणौ अपि निष्कासितौ।

सायं ६.३० वादनस्य समीपे आरब्धस्य बुधवासरे प्रातः १ वादनस्य समीपे समाप्तस्य शासकीयसंस्थायाः समागमस्य अनन्तरं वैद्याः एतां घोषणां कृतवन्तः।

"यावत् अस्माकं सर्वाणि आग्रहाणि न पूर्यन्ते तावत् आन्दोलनं कार्यं च विरामं च निरन्तरं भविष्यति। राज्यसर्वकारेण सह नूतनाः वार्तालापाः इच्छामः" इति एकः वैद्यः पत्रकारसम्मेलने अवदत्।

आरजी कार-अस्पताल-घटनायाः विषये मासाधिकं गतिरोधस्य समाधानार्थं मुख्यमन्त्री ममता बनर्जी-महोदयेन आन्दोलनशील-कनिष्ठ-वैद्यैः सह समागमस्य एकदिनानन्तरं राज्यसर्वकारेण वर्मा-महोदयस्य नूतननगरपुलिस-आयुक्तत्वेन नियुक्तिः कृता।

स्वास्थ्यसेवानिदेशकः देबाशीसहल्डरः, चिकित्साशिक्षानिदेशकः कौस्तवनायकः, कोलकातापुलिसस्य उत्तरप्रभागस्य उपायुक्तः अभिषेकगुप्तः च बैनर्जी इत्यनेन प्रतिज्ञानुसारं सभायां निष्कासितः।

स्वपन सोरेन् इत्यस्य अन्तरिम-डीएचएस-रूपेण नियुक्तिः अभवत्, यदा तु डीएमई-पदस्य नियुक्तिः न घोषिता ।

सोमवासरे रात्रौ वैद्यैः सह दीर्घकालं यावत् चर्चां कृत्वा बनर्जी आरजी कार-अस्पताले एकस्याः महिलावैद्यस्य बलात्कारस्य हत्यायाः च निबन्धनस्य विषये आघातेन आक्रमितस्य पुलिसायुक्तस्य विनीतगोयलस्य निष्कासनस्य निर्णयस्य घोषणां कृतवान् आसीत्।