दुबई, राजस्थाने निवेशकान् आमन्त्रयितुं प्रयतमानोऽपि उद्योगव्यापारमन्त्री राजववर्धनराठौरः मंगलवासरे दुबईनगरे राइजिंगराजस्थानवैश्विकनिवेशशिखरसम्मेलनस्य २०२४ इत्यस्य पार्श्वे संयुक्त अरब अमीरातस्य विदेशव्यापारराज्यमन्त्री डॉ. थानी बिन् अहमद अल जेयुदी इत्यनेन सह मिलितवान् .

राठौर इत्यादिभिः प्रतिनिधिमण्डलस्य सदस्यैः यूएई-देशस्य अनेकैः प्रमुखैः कम्पनीभिः सह अपि च यूएई-भारतव्यापारपरिषदः यूएई-अध्यायस्य सदस्यैः सह अपि सभाः कृताः

मन्त्रीनेतृत्वेन प्रतिनिधिमण्डलेन लालकालीनस्य प्रसारणं कृत्वा यूएई-आधारितव्यापारसमूहान् निवेशकान् च राजस्थाने निवेशं कर्तुं आमन्त्रितम्।

दुबई निवेशकसमागमे वदन् राठौरः अवदत् यत्, “व्यापारवातावरणस्य उपशमनार्थं सर्वकारस्य राजनैतिकइच्छा सर्वकारस्य कार्यकालस्य प्रथमवर्षे एव निवेशशिखरसम्मेलनस्य आतिथ्यं कर्तुं निर्णयेन प्रचुररूपेण प्रदर्शिता अस्ति” इति सः अवदत्

तस्य मते नीतिरूपरेखायाः सम्पूर्णं नवीनीकरणं कृतम् अस्ति तथा च आगामिषु दिनेषु नूतनाः नीतयः प्रारब्धाः भविष्यन्ति येन निवेशकाः न्यूनतया सम्भवं व्ययेन, अत्यन्तं उपद्रवरहितरूपेण च व्यापारं कर्तुं समर्थाः भवेयुः।

प्रतिनिधिमण्डलेन रसद, अचलसम्पत्, पेट्रोकेमिकल्, वित्तीयसेवा, स्वास्थ्यं, नवीकरणीय ऊर्जा, एआइ चलच्चित्रनिर्माणं, सौर-इस्पातनिर्माणं, स्वास्थ्यसेवाक्षेत्रं च इत्येतयोः अनेककम्पनीभिः सह चर्चायाः दौरः कृतः

अस्मिन् यूएई-भारतव्यापारपरिषदः (UIBC) यूएई अध्यायेन सह सम्बद्धैः व्यावसायिकसमूहैः सह मिलनानि सन्ति, येषु केफ होल्डिङ्ग्स्, डीपी वर्ल्ड, लुलु फाइनेंशियल होल्डिङ्ग्स्, अमीरात् एनबीडी, शराफ ग्रुप्, ईएफएस सुविधा इत्यादीनां अधिकारिणः सन्ति

मन्त्रीनेतृत्वेन प्रतिनिधिमण्डलेन राज्ये व्यापारसंभावनानां अन्वेषणाय आमन्त्रितैः कम्पनीभिः सह अपि चर्चा कृता, यत् ९ तः ११ दिसम्बर् पर्यन्तं जयपुरे आयोजिते राइजिंगराजस्थानवैश्विकनिवेशशिखरसम्मेलने भागं ग्रहीतुं च।प्रतिनिधिमण्डलं यूएई-देशस्य अनन्तरं कतार-देशस्य भ्रमणमपि करिष्यति -टङ्का।

दुबईनगरे भारतस्य महावाणिज्यदूतः सतीशकुमारसिवनेन यूएईदेशे स्थितानां व्यापारसमूहानां व्यापारसंस्थानां च आग्रहः कृतः यत् ते राजस्थाने निवेशस्य अवसरानां अन्वेषणं कुर्वन्तु। “दुबईनगरस्य वाणिज्यदूतावासकार्यालयः इच्छुकनिवेशकान् राजस्थानस्य अधिकारिभिः सह सम्पर्कं कर्तुं राज्ये तेषां निवेशस्य सुविधायां सहायतां कर्तुं च अधिकं इच्छुकः भविष्यति” इति सः अवदत्। orr GSP

जीएसपी