लेबनानस्य अल-जदीद-टीवी-चैनलेन इजरायल-सैन्यस्य उपरि आरोपः कृतः यत् एतेषां पेजर्-इत्यस्य बैटरी-आकर्षणं कृत्वा विस्फोटाः अभवन्, तत्र च आहतानाम् परिवहनं लेबनान-राजधानी-बेरुत-नगरस्य, तस्य दक्षिण-उपनगरस्य दहिए-नगरस्य च चिकित्सालये क्रियते इति च उक्तम्

तत्र उक्तं यत् हिजबुल-सङ्घस्य सक्षम-संस्थाः सम्प्रति "व्यापक-सुरक्षा-वैज्ञानिक-अनुसन्धानं" कुर्वन्ति यत् एतेषां युगपत्-विस्फोटानां कारणानि निर्धारयितुं शक्नुवन्ति

इजरायलस्य बहुभाषिकस्य ऑनलाइन-पत्रिकायाः ​​टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य उद्धृत्य उक्तं यत्, पेजर-विस्फोटस्य प्रमुखेषु हिजबुल-सदस्यः एकः प्रमुखः क्षतिग्रस्तः अस्ति

तत्र उक्तं यत्, "पृथक् पूर्वोत्तरलेबनानस्य बालबेक्-मण्डले एकस्याः युवतीयाः वधः अभवत्" इति लेबनान-माध्यमेन उक्तम् ।

लेबनानदेशे शतशः पेजर्-विस्फोटने हिज्बुल-सङ्घस्य शीर्ष-नेतारः तेषां सल्लाहकाराः च घातिताः इति अपि ज्ञातम् ।