पाकिस्तानस्य पेशावरदेशेन अफगानिस्तानस्य राष्ट्रगीतस्य “अनादरः” इति विषये मंगलवासरे अफगानिस्तानस्य अधिकारिभ्यः स्वस्य प्रबलविरोधः प्रसारितः यत् अफगानिस्तानस्य राजनयिकैः देशस्य राष्ट्रगीतस्य “अनादरः” इति विषये ये कस्मिन् अपि कार्यक्रमे वाद्यमानस्य समये उपविष्टाः एव तिष्ठन्ति स्म।

मेजबानदेशस्य राष्ट्रगीतस्य अनादरः कूटनीतिकमान्यतानां विरुद्धः इति विदेशमन्त्रालयस्य प्रवक्ता मुमताजजहरा बलोचः विज्ञप्तौ उक्तवान्।

सा अवदत् यत्, "अफगानिस्तानस्य कार्यवाहकमहावाणिज्यदूतस्य एतत् कार्यं निन्दनीयम् अस्ति। वयं इस्लामाबाद-काबुल-नगरयोः अफगानिस्तान-अधिकारिभ्यः अस्माकं प्रबल-विरोधं प्रसारयामः।

पेशावर-नगरस्य अफगानिस्तानस्य महावाणिज्यदूतः मोहिबुल्लाह शाकिरः तस्य उपनिदेशकः च स्वपीठेषु उपविष्टौ एव आसन् यदा पाकिस्तानस्य राष्ट्रगीतं वाद्यते स्म यदा मुहम्मद-पैगम्बरस्य जन्मदिवसस्य १२ तमे रबी उल अवल-उत्सवस्य सन्दर्भे आयोजिते कार्यक्रमे आसीत्।

अफगानिस्तानस्य राजनयिकानाम् आमन्त्रणं खैबरपख्तुन्ख्वा मुख्यमन्त्री अली अमीनगण्डापुरेण कृतम्।

इदानीं अफगानिस्तानस्य वाणिज्यदूतावासस्य प्रवक्ता पेशावरः स्पष्टीकरणं कृतवान् यत् पाकिस्तानस्य राष्ट्रगीतस्य अनादरं कर्तुं तेषां अभिप्रायः नास्ति।

“यतो हि राष्ट्रगीते सङ्गीतम् आसीत्, अतः राष्ट्रगीतस्य वादनस्य समये अफगानिस्तानस्य महावाणिज्यदूतः न उत्तिष्ठति स्म” इति सः अवदत् ।

अफगानिस्तानस्य वाणिज्यदूतावासस्य प्रवक्ता अवदत् यत्, “सङ्गीतस्य कारणेन वयं स्वस्य राष्ट्रगीतस्य प्रतिबन्धं कृतवन्तः ।

“अफगानिस्तानस्य राजनयिकाः राष्ट्रगीतस्य विषये अवश्यमेव वक्षःस्थले हस्तं कृत्वा उत्तिष्ठन्ति स्म, यदि तत् सङ्गीतं विना वाद्यते स्म अतः आतिथ्यदेशस्य राष्ट्रगीतस्य किमपि अनादरं दर्शयितुं प्रश्नः न उत्पद्यते” इति सः अवदत्।