नोरा अवदत् यत्, "'नोरा' इत्यस्य निर्माणं मम कृते अविश्वसनीययात्रा अभवत्।"

'नोरा' इत्यस्य कृते अभिनेत्री-नर्तकी स्वस्य मोरक्को-कनाडा-भारतीय-मूलानां मिश्रणं कृत्वा सिम्फोनी-गीतं कृतवती । मोरक्कोदेशस्य तालानां ताडनानि समकालीनसङ्गीतस्य ऊर्जावानस्पन्दनैः सह मिश्रितानि आसन् । गीतं आङ्ग्लभाषायां, दारिजा (मोरक्को अरबी) च अस्ति ।

सा अपि अवदत्, "एतत् गीतं प्रतिबिम्बयति यत् मोरक्को, कनाडा, भारतं च मम परिचयं कथं निर्मितवन्तः, मम धरोहरं व्यक्तिगतसफलकथां च विश्वेन सह साझां कर्तुं मम मार्गः अस्ति। आशासे यत् एतत् सर्वेभ्यः प्रेरयति। भवन्तं स्वस्य अद्वितीयपरिचयं आलिंगयितुं, स्वस्य विविधतायाः उत्सवं कर्तुं च प्रेरयिष्यति।" , तथा च तेषां सांस्कृतिकपृष्ठभूमिषु आनन्दं प्राप्नुयात्।"

मोरक्को मूलस्य नोरा इत्यस्याः जन्म कनाडादेशे अभवत् । सा २०१४ तमे वर्षे 'Roar: Tigers of the Sundarbans' इति चलच्चित्रेण भारते पदार्पणं कृतवती ।

तदनन्तरं सलमानखानः 'झलक दिखला जा' च आयोजितस्य विवादास्पदस्य रियलिटी शो 'बिग् बॉस' इत्यस्य नवमे सीजने सा दृष्टा ।

नोरा तेलुगु-मलयालम-चलच्चित्रेषु अपि कार्यं कृतवती अस्ति । सः 'टेम्पर्', 'बाहुबली: द बिगिनिङ्ग्', 'किक' इत्यादिषु चलच्चित्रेषु गीतेषु दृश्यते स्म ।

वर्षेषु सा 'दिलबर', 'ओ साकी साकी', 'जेहदा नाशा', 'मणिके' इत्यादिषु गीतेषु स्वस्य नृत्यप्रतिभायाः शीर्षकं कृतवती । सः अन्तिमे समये 'क्रैक', 'मडगांव एक्स्प्रेस्' इत्यादिषु चलच्चित्रेषु अभिनयं कुर्वन् दृष्टः ।

वार्नर् म्यूजिक ग्रुप् इत्यस्य इमर्जिंग मार्केट्स् इत्यस्य अध्यक्षः आल्फोन्सो पेरेज् सोटो इत्ययं कथयति यत्, "परिष्कृता, आधुनिकः, स्टाइलिशः, स्वमूलानां आदरपूर्णः; नोरा फतेही एकां नूतनां पीढीं मूर्तरूपं ददाति या विश्वं दर्शयितुम् इच्छति यत् सा आप्रवासीरूपेण स्वस्य आव्हानानि अतितर्तुं शक्नोति। तेषां माध्यमेन , ते अग्रे गतवन्तः, विजयं प्राप्तवन्तः।" स्ववर्गे च श्रेष्ठः अभवत्” इति ।