अङ्कीय-अन्तरिक्षस्य प्रति वर्धमान-प्रेमेण सह लघु-पर्दे मूल्यं ददाति, सा सहमतः वा?

“अवश्यं, अहं सहमतः, अद्यत्वे दूरदर्शनस्य भाग्यं निर्धारयन् प्रमुखः कारकः टीआरपी अस्ति तथा च अक्षरशः कोऽपि शो प्रकारेण कार्यं न करोति। टीआरपी-समूहाः उच्छ्वासैः सह प्रमुखतया अधः गतवन्तः तथा च दूरदर्शनस्य कृते एतत् उत्तमं संकेतं नास्ति” इति निया आईएएनएस-सञ्चारमाध्यमेन अवदत्।

सा अपि अवदत् यत्, “मम विश्वासः अस्ति यत् निर्मातारः निर्मातारः च प्रेक्षकाणां प्रेम्णः पुनः आनेतुं स्वस्य उत्तमं पादं अग्रे स्थापयितुं यथाशक्ति प्रयतन्ते ।

निया सम्प्रति अलौकिकप्रदर्शने “डायन” इत्यस्य भूमिकां कुर्वती दृश्यते, एषा विधा तस्याः कृते नूतना नास्ति यतः सा पूर्वं “नागिन्” इति शो इत्यस्मिन् कार्यं कृतवती अस्ति ।

यत् भवन्तं अलौकिकविधायाः प्रति आकर्षयति, तत् उत्तरम् आगतं यत् “It’s not for me to choose my work. एतत् एवम् अभवत् यत् चतुर्वर्षेभ्यः अनन्तरं पुनः काल्पनिक-रोमाञ्चक-प्रदर्शने ठोकरं खादितवान् । न तु चेतनः विकल्पः यत् अहं तत्क्षणमेव एतादृशं शो हाँ इति उक्तवान् परन्तु अग्रे गत्वा चरित्रं अधिकं ज्ञात्वा अहं अवगच्छामि यत् एषा मम कृते अनुरूपा भूमिका अस्ति।

“मम अपेक्षया अधिकं निर्मातारः इच्छन्ति स्म यत् अहं तत् करोमि। ते मयि स्वस्य अपारं विश्वासं दर्शितवन्तः। आदरपूर्णम् आसीत्” इति ।

अभिनेत्री कतिपयवर्षेभ्यः लघुपर्दे विरामं गृहीतवती ततः पूर्वं “सुहागन चुडैल्” इत्यस्य कृते हाँ इति अवदत्, यत् कलर्स् इत्यत्र प्रसारितं भवति ।

“दूरदर्शने पर्याप्तं कार्यं कृतवान् इति सर्वेभ्यः वदन् अहं गर्वम् अनुभवामि। यत्किमपि गतत्रिषु वर्षेषु आगतं, तत् वस्तुतः मम चायस्य चषकं नासीत् तथा च वास्तवतः ताभिः शोभिः सह सङ्गतिं न दृष्टवान्” इति ।

सा लघुपटलात् दूरं स्थातुं किमर्थं चितवती इति कारणं प्रकाशितवती, यद्यपि तस्याः मार्गे बहु कार्यं आगच्छति स्म ।

निया अवदत्- “न तु अहं बहु शो न भवति स्म, आम् अहं आसीत् किन्तु तस्य रुचिः मम प्रकारः नासीत् अहं च तत् ग्रहीतुं न इच्छामि स्म । अहं जालप्रदर्शनेषु प्रयोगं कर्तुम् इच्छामि स्म अधिकतया अल्पाः एव रडारे आसन् किन्तु ते न उड्डीयन्ते स्म..."

“तस्याः प्रक्रियायाः त्रयः वर्षाणि यावत् समयः अभवत् अहमपि कथाविधातः दूरं स्थितवान् किन्तु एषः शो निर्मातृभिः इव मम कृते निर्मितः इति अवदत्।”