मुम्बई, हॉलीवुड्-तारकस्य निकोलस् केजस्य प्राणी-भयानक-चलच्चित्रं "आर्केडियन" भारते लायन्स्गेट्-प्ले-इत्यत्र स्ट्रीमिंग्-कृते उपलभ्यते इति स्ट्रीमर्-इत्यनेन शुक्रवासरे घोषितम्।

माइकल निलोनस्य पटकथातः बेन्जामिन ब्रुअर् इत्यनेन निर्देशितं चलच्चित्रं १९ जुलै दिनाङ्के लायन्स्गेट् प्ले इत्यस्य मञ्चे अवतरति।इदं हिन्दी, तमिल, तेलुगुभाषायां उपलभ्यते इति स्ट्रीमिंग् सेवायाः वक्तव्ये उक्तम्।

भग्नावशेषैः विनाशैः च परिपूर्णे प्रलयोत्तरजगति स्थिते "आर्केडियन"-चलच्चित्रे केजः पौलस्य रूपेण अभिनयति, यः पिता स्वपरिवारस्य उद्धाराय यत्किमपि कर्तुं इच्छति

"मनुष्यमांसस्य क्षुधार्तैः घातकविदेशीयजीवैः तेषां जगत् आक्रान्तं भवति, तेषां सम्मुखं अन्यत् इव आव्हानं भवति। यदा पौलुसः एतेषां प्राणिनां विरुद्धं युद्धं कुर्वन् घातकरूपेण क्षतिग्रस्तः भवति तदा तस्य पुत्राः पदाभिमुखीभवन्ति, प्रत्येकं अन्तिमजीवं युद्धं कर्तुं च बाध्यन्ते पृथिव्यां स्वपरिवारस्य कृते उत्तमस्य जगतः आशां कुर्वन्तः" इति आधिकारिकं कथानकं पठितम् ।

"नेशनल् ट्रेजर", "कॉन् एयर", "लीविंग् लास वेगास्" इत्यादीनां हिट्-चलच्चित्राणां कृते प्रसिद्धः केजः अवदत् यत् सः "ऑर्डिनरी पीपुल्", "ईस्ट् आफ् ईडेन्" इत्यादीनां पारिवारिकनाटकचलच्चित्रेषु प्रशंसकः अस्ति

"अहम् अपि भयानकतायाः विज्ञानकथायाः च प्रशंसकः अस्मि, अहं च चिन्तितवान् यत् "किं मैश-अपं कर्तुं रोचकं न भविष्यति?" यत्र भवतः परिवारः भवितुम् अर्हति, विशेषतः एषा गतिशीलता यत्र पिता बालकद्वयं च अस्ति, which is really how I grew up, मम माता तावत् परितः न भवितुम् अर्हति स्म, अतः मम पिता सर्वाणि भार-उत्थापनानि अकरोत्, ततः च भवन्तः तत् (गतिशीलं) विज्ञान-कथासु प्रयोजयन्ति। " इति ।

"आर्केडिया' इत्यस्य विश्वप्रीमियरं मार्चमासे साउथ् बाय साउथवेस्ट् (SXSW) महोत्सवे अभवत्, तदनन्तरं एप्रिलमासे अमेरिकादेशे नाट्यगृहे प्रदर्शितम्। अस्मिन् चलच्चित्रे जेडेन् मार्टेल्, मैक्सवेल् जेन्किन्स् च अभिनयम् अकरोत्