टीजर्-मध्ये गुण्डाः छूरी-बन्दूक-आदि-शस्त्राणि प्रसारयन्तः दृश्यन्ते । एतत् अपि दर्शयति यत् एकः व्यक्तिः, यः सम्पूर्णे चलच्चित्रे गतिशीलरूपेण दृश्यते यस्य मुखं अर्धकृष्णं, अर्धं प्राकृतिकं च त्वचावर्णं भवति, तस्य विशिष्टं अर्धं पुरुषार्धं स्त्री, कठोरं व्यक्तित्वं च भवति एकतः विविधाः जनाः अपि दर्शयति , कुरूपाः, रक्ताश्च, अपरतः च, स्त्रीगणेन प्रमुखाः विविधाः सज्जनाः सन्ति मृतशरीरं स्त्रीसमूहेन श्मशानगृहं प्रति नेयते, यत् अद्वितीयरीत्या दर्शितम् अस्ति ।

चलच्चित्रस्य विषये वदन् लेखकः-निर्देशकः रविसिंहः अवदत् यत् – “अस्य टीजर्-माध्यमेन वयं प्रेक्षकान् ‘बैटल आफ् छुरियान्’ इत्यस्य मुख्यकथानकेन सह सम्बद्धं कुर्मः । अस्माकं चलच्चित्रं नायकानां खलनायकानां च सूत्रं बालिवुड्-चलच्चित्रं नास्ति; एषा कथा यत् प्रेक्षकाः प्रथमवारं बृहत्पटले द्रक्ष्यन्ति। ‘छुरियन-युद्धम् अध्यायः १’ इति अनेकाः पात्राः सन्ति, एतेषां पात्राणां च अनेकाः छायाः सन्ति । अस्मिन् चलच्चित्रे प्रायः ४० मुख्यनटाः सन्ति; अतः ६० तः अधिकाः अभिनेतारः सहायकभूमिकासु दृश्यन्ते” इति ।

यद्यपि चलच्चित्रनिर्मातृभिः कलाकारानां चरित्रनामानि न उक्तं तथापि चलच्चित्रस्य, टीवी, ओटीटी जगतः च अनेके प्रसिद्धाः मुखाः सन्ति, यथा सुब्रतदत्तः, प्रीतमसिंह प्यारे, नवीनकालीरावना, मुमताजसोरकारः, जयमीनठक्करः, अङ्कुर अरममः, श्रद्धा च तिवारी, अभिमन्यु तिवारी, मो. गिलानी पाशा , जैमिन ठक्कर, कार्तिक कौशिक, श्रद्धा तिवारी, पूर्णिमा शर्मा, मुरारी कुमार, शिवम सिंह, विकास मिश्र, जावेद उमर, उत्तम नायक, श्याम कुमार, शिवम सिंह, विक्की राजवीर, रितेश रमण, अतुल शाश्वत, रोबन कुमार, बृजेश करनवाल , जय प्रकाश झा, आदर्श भारद्वाज, उग्रेश ठाकुर, सचिन प्रभाकर, मार्शल त्यागी, शालिनी कश्यप, जितेन्द्र मल्होत्रा, दीपक यादव।

अस्य चलच्चित्रस्य निर्माणं रामना अवतार फिल्म्स् प्रोडक्शन् इत्यस्य बैनरेण अञ्जलिगौरसिंहः अमितसिंहः च अस्ति । २०२५ तमस्य वर्षस्य आरम्भे अस्य विमोचनं भविष्यति ।