मुम्बई (महाराष्ट्र) [भारत], एनटीआर जे इत्यस्य प्रशंसकानां कृते निर्मातारः तस्य चलच्चित्रस्य प्रथमं गीतं 'देवरा:भागः १' इति कृत्वा व्यवहारं कर्तुं गच्छन्ति। अनिरुद्ध रविचन्द्रेण निर्मितं 'भय गीत' इति गीतं एनटीआर जूनियरस्य जन्मदिने मे १९ दिनाङ्के अनावरणं कर्तुं निश्चितम् अस्ति।निर्मातृभिः Dropping the promo इति गीतस्य प्रोमो अनावरणं कृतम्, सामाजिकमाध्यमेषु इति टीम 'देवरा' लिखितवान्, #FearSong from Ma 19th...#देवरा प्रोमो देखिये

> # भयगीत
19 मे से... # देवर
pic.twitter.com/Tdu6dgjn6Q


— जूनियर एनटीआर (@tarak9999) मे 17, 202


कोरातलशिवनिर्देशितं 'देवरा' द्विधा भविष्यति । युवसुधा आर्ट्स् तथा एनटीआर आर्ट्स् द्वारा निर्मितं नन्दमुरी कल्याणरामेन च प्रस्तुतं मैग्नम ओपस् i सैफ अली खान तथा जान्हवी कपूर इत्यनेन सह-अभिनयितस्य 'देवरा: भागः १' इत्यस्य प्रमुखभूमिकायां पान-भारतीय-चलच्चित्रं १० अक्टोबर्-दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति ।अधुना एव हैदराबादनगरस्य एकस्मिन् कार्यक्रमे एनटीआर जूनियरः मैग्नम ओपस् 'देवरा पार्ट १' इत्यस्य विषये उक्तवान् तथा च चलच्चित्रस्य प्रतीक्षा न केवलं मूल्यवान् भविष्यति अपितु तान् गौरवेण अपि पूरयिष्यति इति कथयन् तान् भावुकं कृतवान्।सः अवदत् यत् "इदं मम भवद्भ्यः सर्वेभ्यः प्रतिज्ञायते यत् 'देवरा' इत्यस्य प्रतीक्षा मूल्यवान् भविष्यति तथा च प्रत्येकं प्रशंसकः एकवारं चलच्चित्रं प्रदर्शितं जातं चेत् गर्वेण स्वस्य कालरं उत्थापयिष्यति।" आगामिषु मासेषु एनटीआर जूनियरः अपि 'वार 2' इत्यस्मिन् ऋति रोशन इत्यनेन सह स्क्रीनस्पेस् साझां कुर्वन् दृश्यते।