सर्वेषां शीर्षभारतीयतारकाणां एषा सूची विश्वव्यापीरूपेण IMDb -नगरस्य 250 मिलियनतः अधिकानां मासिकदर्शकानां वास्तविकपृष्ठदृश्यानां आधारेण निर्धारिता भवति ।

वार्तायां प्रतिक्रियां दत्त्वा दीपिका अवदत् यत् – “वैश्विकदर्शकानां भावनां गृह्णाति सूचीयां समाविष्टा अहं अतीव कृतज्ञः अस्मि । IMDb विश्वसनीयतायाः बीकोरूपेण तिष्ठति, जनानां अनुरागस्य यथार्थनाडीं प्रतिबिम्बयति, रुचिः एकः प्राधान्यः” इति।

सा अपि उल्लेखितवती यत् “एषा मान्यता यथार्थतया विनयप्रदः अस्ति तथा च मां प्रेरयति यत् पर्दायाम् अपि च पर्दातः बहिः च प्रेक्षकाणां प्रेम्णः सह सम्बद्धतां प्रतिकारं च प्रामाणिकतया उद्देश्येन च निरन्तरं भवति।”.

सूचीयां तृतीयस्थानं अभिनेत्री ऐश्वर्यारायबच्चनः अस्ति, wh हालमेव कान्स् चलच्चित्रमहोत्सवस्य ७७ तमे संस्करणे रेड कार्पेट् मध्ये चलितवान् आलिया भट्टः चतुर्थे स्थाने अस्ति तदनन्तरं स्वर्गीयः अभिनेता इर्फान् खानः अस्ति।

आमिरखानः सलमानखानः च शीर्षदशसु स्थानं प्राप्नुवन्ति।आमीरः षष्ठस्थाने अस्ति, सलमानः अष्टमस्थानं धारयति, स्वर्गीयः अभिनेता सुशानसिंहराजपूतः सप्तमस्थाने पृथक् अस्ति।

ऋतिक रोशन, अक्षय कुमार, कैटरीना कैफ, अमिताब बच्चन, सामन्था रुथ प्रभु, करीना कपूर, नयन्तरा, अजय देवगन, तृप्ति डिमरी इत्यादयः अपि सन्ति ।

अस्मिन् सूचौ हिन्दी, तमिल, तेलुगु, मलयालम्, कन्नड-फिल् उद्योगस्य अभिनेतारः सन्ति । ५४ क्रमाङ्के स्थितः कमल हासनः १९६० तमे वर्षे बालनटत्वेन पदार्पणेन लिस् इत्यस्मिन् दीर्घतमं चलच्चित्रवृत्तिम् अवाप्तवान् ।

IMDb सूचीयां गतदशकस्य शीर्ष १०० सर्वाधिकं दृश्यमानाः भारतीयतारकाः जनवरी २०१४ तः अप्रैल २०२४ पर्यन्तं IMDb साप्ताहिकक्रमाङ्कनेषु आधारिताः सन्ति ।