अस्य त्रैमासिकस्य आयोजनस्य उद्देश्यं मानसिकस्वास्थ्यविषये जागरूकतां निर्मातुं, मुक्तचर्चायां स्थापयितुं च वर्तते।

LiveLoveLaugh इत्यस्य संस्थापिका दीपिका अवदत् यत्, “गतदशके LLL इत्यनेन महत्त्वपूर्णमानसिकस्वास्थ्यवार्तालापानां कृते सुरक्षितं स्थानं सफलतया निर्मातुं सफलम् अभवत् । 'व्याख्यानश्रृङ्खला अनप्लग्ड्' इत्यनेन सह एलएलएलस्य उद्देश्यं सम्बन्धनीयकथाः प्रदातुं व्यापकदर्शकवर्गं प्राप्तुं वर्तते ये व्यक्तिषु, समुदायेषु, विस्तृते समाजे च अस्माकं प्रभावं अधिकं सुदृढां कर्तुं शक्नुवन्ति।”.

श्रृङ्खला सफलता, असफलता, विजयः, शिक्षणं च विषये स्वस्य जीवितानुभवं, अन्वेषणं च साझां कुर्वन्तः प्रमुखाः व्यक्तिः प्रकाशयिष्यति।

“व्यक्तिगतकथानां प्रदर्शनेन वयं सम्बन्धस्य आशायाः च भावः पोषयितुम् इच्छामः तथा च मानसिकस्वास्थ्यचुनौत्यं मानवीय-अनुभवस्य सामान्यः भागः इति अवगमनं च पोषयितुम् इच्छामः” इति मनोचिकित्सकः LiveLoveLaugh इत्यस्य अध्यक्षः च श्यामभट् अवदत्

'Lecture Series Unplugged' इत्यस्य सह-आयोजकत्वं दीपिकायाः ​​भगिनी Anisha Padukone, LiveLoveLaugh इत्यस्य CEO, Shyam Bhat च, यः विशेषज्ञ-अन्तर्दृष्टिं प्रदाति ।

प्रथमप्रकरणे अभिनेता, प्रभावकः, सामग्रीनिर्माता च दानिशसैट् स्वस्य मानसिकस्वास्थ्यरणनीतयः अनुभवान् च आकर्षकचर्चायां साझां करोति ।

“मनोचिकित्सकं दृष्ट्वा यथार्थतया मां स्वस्थं कृतवान् यतोहि औषधं मम मनः शान्तं कर्तुं साहाय्यं कृतवती” इति 'व्याख्यानश्रृङ्खला अनप्लग्ड्' इति प्रकरणस्य समये सैट् टिप्पणीं करोति, यदा जीवनस्य आव्हानानां निवारणाय व्यक्तिभिः आत्मकरुणापूर्णपद्धतेः उपयोगं कर्तुं वकालतम् करोति

'व्याख्यानश्रृङ्खला अनप्लग्ड्' इति प्रकरणाः फाउण्डेशनस्य जालपुटे सामाजिकमाध्यमहन्डलयोः च उपलभ्यन्ते ।