मुम्बई (महाराष्ट्र) [भारत], बुधवासरे मुम्बईनगरे आयोजिते 'कल्की २८९८ ई.' इति कार्यक्रमे मम्-टू-बी दीपिका पादुकोणः आश्चर्यजनकं उपस्थितिम् अयच्छत्।

'पिकु'-अभिनेत्री सर्वकृष्णवर्णीयवेषे आश्चर्यजनकरूपेण दृष्टवती यत् स्वस्य शिशु-बम्पं प्रकाशयति स्म ।

कार्यक्रमस्य आयोजकः प्रभासस्य मित्रं राणादग्गुबती आसीत् ।

आयोजनस्य समये आयोजकः राणा दीपिकायाः ​​परिचयं कृत्वा विनोदेन पृष्टवान् यत् सा अद्यापि स्वचरित्रे अस्ति वा इति।

दीपिका हसन् अवदत्, "चलच्चित्रं प्रायः वर्षत्रयं यावत् चलितम्। अतः अहं इव आसीत्, किमर्थं न? केवलं मासत्रयं अधिकं।"

यदा कल्की २८९८ ई. तमे वर्षे कार्यस्य अनुभवस्य विषये पृष्टा तदा दीपिका अवदत् यत्, "अविश्वसनीयः अनुभवः आसीत्, महान् शिक्षणस्य अनुभवः आसीत्,"। वयं भिन्न-भिन्न-चरणं गतवन्तः, चलच्चित्रं किं विषये आसीत् इति आविष्कृत्य” इति ।

अविज्ञातानां कृते दीपिका कल्की २८९८ - ई. ट्रेलरे दीपिका स्वस्य गर्भे एकं बालकं वहन्ती दृश्यते यः चलच्चित्रे दुष्टशक्तयः कृते नेमेसिस् आनयिष्यति।

अभिनेत्र्या सह मञ्चे सहअभिनेता अमिताभबच्चनः, प्रभासः, कमलहासनः च अभवन् ।

अमिताभः सर्वकृष्णवर्णीयं परिधानं धारयन् पट्टिकायुक्तं जैकेटं डोलयन् दृष्टः प्रभासः कृष्णशर्टेन डैपरः दृष्टः। कमल हासनः बेजवर्णीयं जैकेटं धारयति स्म ।