नवीदिल्ली [भारत], बालिवुड्-सङ्घस्य चर्चां जनयति इति कदमेन अभिनेत्री श्रद्धा कपूरः राहुलमोडी-सहितस्य सम्बन्धं आधिकारिकं कर्तुं इन्स्टाग्राम-माध्यमेन गता।

'आशिकी २', 'स्ट्री' इत्यादिषु चलच्चित्रेषु स्वस्य भूमिकायाः ​​कृते प्रसिद्धा कपूरः मोदी इत्यनेन सह एकं कोमलं क्षणं गृहीत्वा सूर्यचुम्बितं सेल्फी साझां कृतवती, तस्य सह हृदयस्पर्शी शीर्षकं च

"दिल राख ले, नीन्द तोह वापिस् दे दे यार" इति कपूरः स्वस्य इन्स्टाग्राम-कथासु लिखितवान्, 'इश्क' इति चलच्चित्रस्य 'नीन्द-चुरायी मेरी' इति पृष्ठभूमिगीतरूपेण योजितवान् ।

अस्मिन् वर्षे प्रथमवारं द्वयोः रोमान्सस्य अफवाः प्रकटिताः यदा कपूरः मोदी च बहुवारं एकत्र दृष्टौ आस्ताम् । अटकानाम् अधिकं ईंधनं दत्तवान् कपूरः इन्स्टाग्रामे एकस्मिन् विरक्त-सेल्फी-पोस्ट्-मध्ये 'आर'-आद्याक्षरेण हारं धारयन् दृष्टः ।

स्वव्यक्तिगतजीवनस्य विषये कुख्याततया निजरूपेण स्थिता अभिनेत्री स्वस्य सम्बन्धस्य एकं दर्शनं साझां कर्तुं एतत् क्षणं चयनं कृतवती, यत् मोदी स्वस्य चलच्चित्रे 'तू झुठी मैं मक्कर' इत्यस्मिन् लेखकरूपेण कार्यं कुर्वन् आसीत् इति कथ्यते, यस्मिन् रणबीर कपूरः अपि दृश्यते स्म

इदानीं श्राद्धः 'स्ट्री २' इत्यनेन सह पुनः आगच्छति, यस्मिन् राजकुम्माररावः अपरशक्ति खुराना च अभिनयम् अकरोत् ।

अमर कौशिकस्य निर्देशितस्य चलच्चित्रस्य उत्तरकथा, अगस्तमासस्य १५ दिनाङ्के स्वातन्त्र्यदिने सिनेमागृहेषु प्रदर्शितं भविष्यति। हॉरर-हास्य-चलच्चित्रस्य अक्षयकुमारस्य 'खेल खेल में', अल्लू अर्जुनस्य 'पुष्पा २' च सह बक्स् आफिस-मध्ये महती संघर्षः भविष्यति ।

'स्ट्री' २०१८ तमे वर्षे प्रदर्शितं, तत् च ब्लॉकबस्टर हिट् इति घोषितम् । 'ऊ स्ट्री काल आना' इति अद्यपर्यन्तं चलच्चित्रस्य एकं वाक्यं मेम्स् इत्यत्र बहुवारं प्रयुक्तम् अस्ति ।

विशेषतः 'मिलेगी मिलेगी', 'आओ कभी हवेली पे' इत्यादिभिः गीतैः अस्य चलच्चित्रस्य सङ्गीतस्य विषये अपि महत्त्वपूर्णं ध्यानं प्राप्तम् ।