हिमाचलप्रदेशस्य स्वगृहनगरात् मण्डीतः निर्वाचिता ३८ वर्षीयायाः कङ्गना रानौतस्याः राष्ट्रियराजधानीयां महाराष्ट्रसदननगरे सीएम-महोदयस्य विलासपूर्णे सुइट्-मध्ये स्थातुं स्वस्य इच्छां सूचितवती इति कथ्यते।

संसदस्य उद्घाटनदिने कङ्गना रणौतः सोमवासरे महाराष्ट्रसदनस्य भ्रमणं कृतवती, प्रायः सर्वाणि कक्ष्यानि दृष्टवती, येषु बहवः कक्ष्याः स्वस्य आरामाय अतिसंकीर्णाः इति सा दृष्टवती।

तत्रत्यं सी.एम.-महोदयस्य सुसज्जितं विशालं सुइट् तस्याः रोचते इति भाति ।

सीएम-सुइट्-अन्वेषणं कृत्वा तस्याः उपरि आक्षेपं कुर्वन् शिवसेना-सांसदः मुख्यप्रवक्ता च संजय-राउतः तत् व्यर्थं इति उक्तवान्, “महाराष्ट्रभवने दृष्टिपातस्य स्थाने सा राष्ट्रपतिभवने किमर्थं न तिष्ठति” इति चिन्तितवान्

किञ्चित् अधिकं दानशीलं प्रतीयमानं काङ्ग्रेसस्य पूर्वमन्त्री यशोमती ठाकुरः निराकरणेन अवदत् यत् यतः अभिनेत्री कङ्गना रणौतः नवनिर्वाचिता सांसदा अस्ति, “सा एतादृशेषु विषयेषु प्रोटोकॉलविषये अज्ञानी भवेत्” अतः सा याचनां कर्तुं शक्नोति स्म

एनसीपी(एसपी) राष्ट्रियप्रवक्ता क्लाइड क्रास्टो इत्यनेन उक्तं यत् कष्टेन वर्षत्रयपूर्वं यदा तत्कालीनस्य एमवीए-सङ्घस्य सीएम उद्धवठाकरे इत्यनेन सह कटुः सम्मुखीभवति स्म तदा कङ्गना रणौतस्य मुम्बई-महाराष्ट्रयोः तुलना पाकिस्तानेन सह कृता आसीत्।

“अधुना सहसा सा दावान् करोति यत् महाराष्ट्रं तस्याः द्वितीयगृहमिव अस्ति... तर्हि सा स्वस्य ‘जन्मभूमिः’ इत्यस्य स्थाने स्वस्य ‘कर्मभूमितः’ एलएस-निर्वाचनं किमर्थं न प्रतिस्पर्धितवती?” क्रास्टो इत्यनेन आग्रहः कृतः ।

भाजपा विधायकः नीतेश एन राणे इत्यनेन एमवीए-नेतृणां प्रति प्रतिक्रिया कृता यत् तेभ्यः प्रथमं उत्तरं दातव्यं यत् अपमानितः पूर्व-पुलिसः सचिन वाजः उद्धव-ठाकरे-निवासस्थाने कति दिवसान् यावत् स्थितवान् इति कथ्यते।

राणेः एसएस(यूबीटी)-नेतृणां टिप्पणीनां कृते अपि आक्रमणं कृतवान् यत् कङ्गना रणौतः राउतस्य विपरीतम् एकः निर्वाचितः सांसदा अस्ति यस्य उपरि सः आरोपं कृतवान् यत् सः “राज्यसभाद्वारा संसदे पृष्ठद्वारप्रवेशः” कृतवान्

अत्रान्तरे पङ्क्तिमध्ये गृहीताः अधिकारिणः सूचितवन्तः यत् कङ्गना रणौतः हिमाचलप्रदेशस्य निर्वाचिता सांसदा अस्ति इति कारणतः महाराष्ट्रसदनस्य स्थाने हिमाचलभवनाधिकारिभिः सह एतादृशाः विषयाः उत्थापयितुं अर्हन्ति स्म, यद्यपि ते कूटनीतिकरूपेण ब्रशं कृतवन्तः तस्याः याचना।