चेन्नै/नवीदिल्ली, गृहे उत्पादितः एफएमसीजी प्रमुखः डाबर इण्डिया गुरुवासरे अवदत् यत् तमिलनाडुस्य विल्लुपुरम्-मण्डले ४०० कोटिरूप्यकाणां निर्माणसंस्थानं स्थापयिष्यति, येन दक्षिणे कम्पनीयाः प्रथमा आक्रमणं भवति।

राज्योद्योगमन्त्री टीआरबी राजा उक्तवान् यत्, डाबरः गुरुवासरे राज्यसर्वकारेण सह एतदर्थं सहमतिपत्रे हस्ताक्षरं कृतवान्।

डाबर इण्डिया इत्यनेन विज्ञप्तौ उक्तं यत्, एमओयू इत्यस्मिन् प्रथमचरणस्य अनुमोदितं १३५ कोटिरूप्यकाणां निवेशस्य रूपरेखा कृता अस्ति, यत् पञ्चवर्षेषु ४०० कोटिरूप्यकाणि यावत् स्केल करणीयम्।

तमिलनाडुस्य विलुप्पुरममण्डले सिपकोट् तिण्डिवनम इत्यत्र स्थापितः नूतनः संयंत्रः दक्षिणभारतात् स्वव्यापारं अधिकं वर्धयितुं डाबरस्य सहायकः भविष्यति, यत् सम्प्रति तस्य घरेलुव्यापारस्य प्रायः १८-२० प्रतिशतं भागं भवति।

राज्यस्य निवेशप्रवर्धन एजेन्सी गाइडेन्स तमिलनाडु इत्यस्य प्रबन्धनिदेशकः विष्णुः, डाबर इण्डिया-सीईओ मोहित मल्होत्रा ​​च मुख्यमन्त्री एम के स्टालिन, उद्योगमन्त्री टीआरबी राजा, मुख्यसचिवः एन मुरुगानन्दम इत्येतयोः उपस्थितौ सम्झौते हस्ताक्षरं कृतम्।

"तमिलनाडुदेशे स्वागतम्, @DaburIndia! वस्तुतः दक्षिणभारते स्वागतम्! आदरणीय @CMOTamilNadu Thiru इत्यस्य सान्निध्ये। @MKStalin avargal, @Guidance_TN इत्यनेन अद्य Dabur इत्यनेन सह विश्वस्तरीयस्य निर्माणसंस्थानस्य स्थापनायाः कृते एमओयू हस्ताक्षरितम्, तेषां... दक्षिणभारते प्रथमवारं, विल्लुपुरममण्डलस्य # तिण्डिवनमस्य SIPCOT खाद्यपार्के" इति राजा 'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

सः अवदत् यत् कम्पनी अस्मिन् सुविधायां ४०० कोटिरूप्यकाणां निवेशं करिष्यति येन २५० तः अधिकाः कार्यस्थानानि सृज्यन्ते।

"अतोऽपि महत्त्वपूर्णं यत् समीपस्थे # डेल्टा-क्षेत्रे कृषकाणां कृते अस्मिन् सुविधायां संसाधितुं #AgroProduce विक्रेतुं नूतनाः अवसराः उद्घाटिताः भविष्यन्ति" इति सः अजोडत्।

तमिलनाडु-नगरस्य चयनस्य डाबरस्य निर्णयः राज्यस्य समृद्धस्य औद्योगिकपारिस्थितिकीतन्त्रस्य, कार्यसज्जस्य श्रमशक्तेः उपलब्धतायाः च प्रमाणम् इति राजा अजोडत्।

"एतत् निवेशं दक्षिणभारते अस्माकं उत्पादानाम् वर्धमानमागधायाः उत्तमसेवां कर्तुं शक्नुमः तथा च क्षेत्रे अस्माकं विपण्यां उपस्थितिं सुदृढां कर्तुं शक्नुमः। वयं रोजगारसृजनं कृत्वा स्थानीयविक्रेतृभिः आपूर्तिकर्ताभिः सह निकटतया कार्यं कृत्वा तमिलनाडुस्य आर्थिकविकासे योगदानं दातुं प्रतीक्षामहे, " डाबर इण्डिया मुख्य कार्यकारी अधिकारी मोहित मल्होत्रा ​​ने कहा।"

३१ जनवरी दिनाङ्के डाबर इण्डिया इत्यस्य बोर्डेन दक्षिणभारते नूतनसुविधास्थापनार्थं १३५ कोटिरूप्यकाणां निवेशस्य अनुमोदनं कृतम् आसीत्, यत्र डाबरहनी, डाबर रेड पेस्ट, ओडोनिल् इत्यादीनां आयुर्वेदिकहेल्थकेयर, पर्सनल केयर, होम केयर इत्यादीनां उत्पादानाम् एकां श्रेणीं निर्मास्यति वायुशुद्धकर्तारः ।

नूतनसुविधायाः निर्माणे परिचालने च ऊर्जासंरक्षणं केन्द्रीकृत्य परिकल्पितं भविष्यति इति वक्तव्ये उक्तम्।

डाबर इण्डिया भारतस्य प्रमुखेषु एफएमसीजी कम्पनीषु अन्यतमः अस्ति तथा च तस्य विभागे पावर ब्राण्ड् यथा डाबर च्यवनप्रश, डाबर हनी, डाबर होनिटस्, डाबर पुदीन हारा तथा डाबर लाल टेल्, डाबर आम्ला तथा डाबर रेड पेस्ट तथा रियल इत्यादीनि पावरब्राण्ड्स् सन्ति