विदिशा (सांसद) केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः मंगलवासरे उक्तवान् यत् खाद्यतैलेषु २० प्रतिशतं आयातशुल्कं आरोपयितुं सर्वकारस्य निर्णयेन घरेलुकृषकाणां सहायता भविष्यति येषां तिलबीजसस्यानां उत्तमं मूल्यं प्राप्स्यति।

सेस् इत्यनेन आयातशुल्कं २७.५ प्रतिशतं भविष्यति इति सः अत्र पत्रकारैः सह अवदत्।

"कृषकाः स्वस्य उत्पादस्य यथायोग्यं मूल्यं प्राप्नुवन्ति इति सुनिश्चित्य वयं महत् निर्णयं कृतवन्तः, विशेषतः सोयाबीनतैलस्य कृते। अधुना यावत् वयं अस्माकं आवश्यकतानुसारं खाद्यतैलानां आयातं कुर्वन्तः आसन्, देशे उत्पादनस्य अभावात्। शून्यप्रतिशतं आसीत् खाद्यतैलेषु आयातशुल्कं भवति, यस्य परिणामेण देशे सस्तां तैलं आगतं, सोयाबीनस्य मूल्येषु न्यूनता च अभवत्" इति सिंहः अवदत्।

"अधुना वयं निश्चयं कृतवन्तः यत् सोयाबीन् वा अन्यत् किमपि खाद्यतैलं २० प्रतिशतं आयातशुल्कं आकर्षयिष्यति, अतिरिक्तसेस् इत्यनेन च २७.५ प्रतिशतं परिमितं भविष्यति" इति चौहानः पत्रकारैः उक्तवान्।

मध्यप्रदेशस्य पूर्वमुख्यमन्त्री गणेशमहोत्सवे भागं ग्रहीतुं स्वविदिशाक्षेत्रं गच्छन् आसीत्।

परिष्कृततैलेषु अपि आयातशुल्कं वर्धितम् इति चौहानः अवदत्।

तदतिरिक्तं प्याजस्य निर्यातशुल्कं ४० प्रतिशतात् २० प्रतिशतं यावत् न्यूनीकर्तुं सर्वकारेण अपि कृषकहिताय बासमतीतण्डुलेषु ९.५ प्रतिशतं निर्यातशुल्कं निरस्तं कृतम् इति सः अजोडत्।

एतेषां पदानां कारणात् कृषकाः सोयाबीनस्य, कपासस्य, प्याजस्य च सम्यक् मूल्यं प्राप्नुयुः इति चौहानः अवदत्।

सः इदमपि सूचितवान् यत् तस्य मन्त्रालयेन मध्यप्रदेशसर्वकारस्य न्यूनतमसमर्थनमूल्येन सोयाबीनस्य क्रयणस्य प्रस्तावस्य कृते स्वप्रस्तावः कृतः।

पश्चात् सायंकाले चौहानः तस्य परिवारजनैः सह राज्यराजधानी भोपाले गणेशमूर्तविसर्जनसमारोहे अपि भागः गृहीतः।