नवीदिल्ली, सर्वकारेण मंगलवासरे स्वदेशीयरूपेण उत्पादितस्य कच्चे तैलस्य पक्वताकरस्य कटौतीः १८ सितम्बर् तः प्रभावेण प्रतिटनं 'शून्य' इति कृतम्।

करः विशेषातिरिक्त आबकारीशुल्करूपेण (SAED) गृह्णाति, सप्ताहद्वये औसततैलमूल्यानां आधारेण पखवाडवारं सूचितः भवति

अन्तिमः एतादृशः पुनरीक्षणः अगस्तमासस्य ३१ दिनाङ्कात् प्रभावी अभवत् यदा कच्चे पेट्रोलियमस्य अवायुकरः प्रतिटनं १८५० रूप्यकरूपेण निर्धारितः आसीत् ।

डीजल, पेट्रोल, जेट् इन्धनस्य निर्यातस्य विषये एसएईडी अथवा एटीएफ, 'शून्य' इति स्थापितः अस्ति। नूतनाः दराः १८ सितम्बर् दिनाङ्कात् आरभ्य प्रभावी इति आधिकारिकसूचनायां उक्तम्।

भारतेन प्रथमवारं २०२२ तमस्य वर्षस्य जुलै-मासस्य प्रथमे दिने अवास्तवलाभकरः आरोपितः, ऊर्जाकम्पनीनां अलौकिकलाभेषु करं कुर्वतां राष्ट्राणां समूहेन सह सम्मिलितम् ।