सैनफ्रांसिस्को, ग्राहकसम्बन्धप्रबन्धनसाधनप्रदाता सेल्सफोर्स् इत्यनेन मंगलवासरे व्यवसायानां कृते स्वायत्तं एआइ-समूहं प्रारब्धम्।

"एजेण्ट्फोर्स" इति नाम्ना नामकृतः अयं सूट् सेवा, विक्रयः, विपणनम्, वाणिज्यम् इत्यादिषु कार्येषु कर्मचारिणां सहायतां करिष्यति इति कम्पनीवक्तव्ये उक्तम्।

वक्तव्ये उक्तं यत् व्यापकरूपेण प्रयुक्ताः सह-पायलट्-चैटबोट्-इत्येतत् इदानीं जीर्णाः सन्ति यतोहि ते मानवीय-अनुरोधानाम् उपरि अवलम्बन्ते, जटिल-बहु-चरणीय-कार्यैः सह संघर्षं कुर्वन्ति च।

नवप्रवर्तितप्रस्तावे स्वयमेव चालितकारस्य परिष्कारः अस्ति, माङ्गल्यानुसारं समीचीनदत्तांशं पुनः प्राप्नोति, कस्यापि कार्यस्य कार्ययोजनानि निर्माति, मानवहस्तक्षेपस्य आवश्यकतां विना तान् निष्पादयति इति वक्तव्ये उक्तम्।

सैन्फ्रांसिस्को-नगरस्य कम्पनी उक्तवती यत् नूतनाः समाधानाः व्यवसायानां कृते दक्षतां, उत्तमग्राहकसङ्गतिं च प्रदातुं साहाय्यं करिष्यन्ति।

"एआई एजेण्ट्" इत्यस्य डिजिटलकार्यबलं आँकडानां विश्लेषणं कर्तुं, निर्णयं कर्तुं, ग्राहकसेवाया: उत्तरं दातुं, विक्रय-लीड्स् योग्यं कर्तुं, विपणन-अभियानानां अनुकूलनं च इत्यादिषु कार्येषु कार्यवाही कर्तुं च शक्नोति इति तया उक्तम्।

कम्पनीयाः अध्यक्षः मुख्यकार्यकारी च मार्क बेनिओफ् इत्यनेन उक्तं यत् नवप्रक्षेपिताः प्रस्तावाः "एआइ इत्यस्य तृतीयतरङ्गः" अस्ति यत्र प्रौद्योगिकी व्यापकरूपेण प्रचलितानां सहपायलट्-इत्यस्मात् परं अत्यन्तं सटीकस्य, न्यून-मतिभ्रमस्य बुद्धिमान् एजेण्टस्य नूतनयुगं प्रति उन्नतवती अस्ति, ये सक्रियरूपेण चालयन्ति ग्राहक सफलता।