नवीदिल्ली, गुरुवासरे तेल-अन्वेषण-उत्पादन-संस्थानां भागाः प्रकाशे आसन्, यत्र घरेलु-अन्वेषण-उत्पादनयोः (ई एण्ड पी) अधिकं ध्यानं दास्यति इति आशायाः मध्यं तेल-भारतस्य ७ प्रतिशतात् अधिकं वृद्धिः अभवत्

ऑयल इण्डिया इत्यस्य शेयर् ७.५५ प्रतिशतं कूर्दितवान्, हिन्दुस्तान ऑयल एक्सप्लोरेशन कम्पनी बीएसई इत्यत्र ६.४२ प्रतिशतं जूमं कृतवान्।

सेलान् एक्सप्लोरेशन टेक्नोलॉजी इत्यस्य शेयर्स् ४.२७ प्रतिशतं, ओएनजीसी इत्यस्य २.२६ प्रतिशतं च वृद्धिः अभवत् ।

ऑयल इण्डिया, ओएनजीसी च अन्तर्दिवसव्यापारे अभिलेख-उच्चस्तरं प्राप्तवन्तौ ।

तेलमन्त्री हरदीपसिंहपुरी गुरुवासरे भारतस्य आयातेषु निर्भरतां कटयितुं, किफायतीरूपेण च स्थायिरूपेण ईंधनं उपलब्धं कर्तुं तैलस्य गैसस्य च मृगयायां वृद्धिं कर्तुं आह्वानं कृतवान्।

उर्जावर्तसम्मेलने वदन् सः अवदत् यत् ऊर्जास्वयंनिर्भरतायाः यात्रायां अन्वेषणं उत्पादनं च (ई एण्ड पी) क्षेत्रं अभिन्नं भवति, यत् निरन्तरं आर्थिकवृद्ध्यर्थं महत्त्वपूर्णम् अस्ति।

"ई एण्ड पी २०३० तमवर्षपर्यन्तं १०० अरब अमेरिकीडॉलर् मूल्यस्य निवेशस्य अवसरान् प्रदाति" इति सः अवदत् ।

भारतस्य अन्वेषणस्य उत्पादनस्य च क्षमता अद्यापि अप्रयुक्ता इति वदन् सः अवदत् यत्, "अस्माकं कृते प्रचुरभूवैज्ञानिकसंसाधनानाम् अभावेऽपि भारतं तैलस्य आयातेषु एतावत् अधिकं निर्भरं भवति इति मम कृते विचित्रं दृश्यते।

"अस्माकं अन्वेषणप्रयासानां केन्द्रबिन्दुः 'अद्यपि अन्वेष्टुं' संसाधनानाम् आविष्कारस्य दिशि अवश्यं भ्रमितव्यः" इति सः अवदत् ।

भारतं कच्चे तैलस्य आवश्यकतायाः ८५ प्रतिशताधिकं आयातं करोति । कच्चा तैलं शोधनालयेषु पेट्रोल-डीजल इत्यादिषु इन्धनेषु परिणमति ।