अद्यतनकाले एकस्याः पत्रिकायाः ​​साक्षात्कारे यदा तस्याः समक्षं प्राप्तस्य विचित्रतमस्य डी.एम.

अधुना एव तृप्तिः सर्वेषां वस्तूनाम् रेट्रो-वस्तूनाम् प्रति स्वस्य प्रेम्णः बहिः आनयत् यतः सा स्वस्य आगामि-चलच्चित्रस्य “विक्की विद्या का वो वाला विडियो”-प्रचारार्थं कालस्य रूपं आकृष्य स्वस्य एकं विडियो साझां कृतवती

‘विक्की विद्या का वो वाला विडियो’ इत्यस्य ट्रेलर-प्रक्षेपणात् एषः रूपः आसीत् यस्मिन् सा पुष्प-प्रतिमानेन सह फर्न्-रङ्गस्य साडीं धारयन्ती दृश्यते स्म । सा स्वस्य रूपं सङ्गत-दुपट्टेन, कङ्कणैः, स्टेट्मेण्ट्-चक्षुषः च युग्मेन गोलरूपेण कृतवती ।

तस्मिन् भिडियायां सा पृष्टा यत् सा भवतः ६० वर्षेषु भवितुं स्वप्नं जीवति वा इति, अभिनेत्री “I’m” इति प्रतिवदति स्म ।

राजकुमाररावः, मल्लिका शेरावतः, विजयराजः, मुकेशतिवारी च अभिनीतौ ‘विक्की विद्या का वो वाला विडियो’ इति वृत्तान्तः एकस्य दम्पत्योः कथायाः अनुसरणं करोति ये प्रथमरात्रौ स्मारिकारूपेण चलच्चित्रं ग्रहीतुं निश्चयं कुर्वन्ति। यावत् ते यस्मिन् सीडी-मध्ये स्वस्य विडियो संगृहीतवन्तः तत् सीडी-प्लेयर-सहितं चोरितं न भवति तावत् सर्वं सुष्ठु दृश्यते।

मुख्यतया ऋषिकेश-नगरे शूटिंग् कृतम् अस्ति, २०२४ तमस्य वर्षस्य एप्रिल-मासे च लपेटितम् अस्ति ।एतस्य निर्देशकः राज शाण्डिल्यः अस्ति, यः आयुष्मान-खुर्राणा-अभिनयितस्य “ड्रीम गर्ल्” इत्यस्य अनुवर्तन-चलच्चित्रस्य “ड्रीम् गर्ल् २” इत्यस्य च कृते प्रसिद्धः अस्ति

रणबीर कपूर अभिनीतस्य ‘एनिमल्’ इत्यस्य अनन्तरं तृप्ति इत्यस्य द्वितीयं चलच्चित्रम् अस्ति । पूर्वं तस्याः ‘बैड् न्यूज्’ हिट् इति रूपेण उद्भूतवती, अधुना ‘विक्की विद्या का वो वाला विडियो’ तस्याः कृते हैट्रिकं आनेतुं निश्चितम् इति दृश्यते।

तदनन्तरं तस्याः “भूल भुलैया ३” “धडक २” च नलीयां वर्तते । सा विशाल भारद्वाजस्य बहुप्रतीक्षितस्य अनामिका एक्शन् नाटकस्य शीर्षकं अपि भवितुं निश्चिता अस्ति, यस्मिन् शाहिद कपूरः सह अभिनयम् अकरोत् ।