रोहितः गुरुवासरे प्रातःकाले इन्स्टाग्राम-माध्यमेन गत्वा स्टन्ट्-आधारितस्य रियलिटी-प्रदर्शनस्य सेट्-तः द्वौ चित्रौ साझां कृतवान्, यस्य चलच्चित्रं सम्प्रति रोमानिया-देशे क्रियते।

प्रथमे चित्रे रोहितः सेट्-उपरि चलन् दृश्यते स्म ।

द्वितीये चित्रे रोहितः एकस्मिन् ट्रके मृत्यु-अवरोधकं स्टन्ट् कृतवान्, तस्मात् अग्निना ज्वलितः कारः निर्गतः इति दृश्यते स्म ।

चलचित्रनिर्माता चित्रस्य शीर्षकं लिखितवान् यत् – “खत्रोन् के खिलाडी कच्चानि वास्तविकानि च स्टन्ट्स्... मम शो इत्यस्य विषये मम तदेव रोचते। किशोरावस्थां स्टन्टमैनरूपेण पुनः जीवितुं प्रेरयति” इति ।

एक्शन-हास्य-मसाला-चलच्चित्रेषु प्रसिद्धः रोहितः 'गोलमाल'-मताधिकारः, 'सिंघम्'-मताधिकारः, 'सूर्यवंशी', 'सिम्बा', 'चेन्नई एक्स्प्रेस्' इत्यादीनां ब्लॉकबस्टर-चलच्चित्रेषु नेतृत्वं कृतवान् अस्ति

२०१४ तः 'भयकारकः खत्रोन् के खिलाडी' इत्यस्य आतिथ्यं कुर्वन् रोहितः अजयदेवग्नेन अभिनीतस्य 'सिंघम् अगेन्' इत्यस्य रिलीजस्य सज्जतां कुर्वन् अस्ति, यत् 'सिंघम्'-मताधिकारस्य तृतीया किस्तः अस्ति

प्रथमभागस्य प्रीमियरं २०११ तमे वर्षे अभवत्, तदनन्तरं २०१४ तमे वर्षे 'सिंघम् रिटर्न्स्' इति कार्यक्रमः अभवत् ।