नवीदिल्ली, टोरेण्ट् फार्मास्यूटिकल्स लिमिटेड शुक्रवासरे मार्च त्रैमासिके समेकितशुद्धलाभे ५६.४५ प्रतिशतं उच्छ्रितं ४४९ कोटिरूप्यकाणि यावत् अभवत्, यत् अधिकराजस्वस्य सवारीं कृतवान्।

कम्पनीयाः पूर्ववित्तवर्षस्य समानकालस्य २८७ कोटिरूप्यकाणां समेकितशुद्धलाभः प्राप्तः इति टोरेण्ट् फार्मास्युटिकल्स इत्यनेन नियामकदाखिले उक्तम्।

वित्तवर्षस्य चतुर्थे त्रैमासिके परिचालनात् समेकितं राजस्वं २,७४५ कोटिरूप्यकाणि अभवत्, यदा वर्षपूर्वस्य अवधिः २,४९१ कोटिरूप्यकाणि आसीत् इति अत्र उक्तम्।

भारतस्य राजस्वं १३८० कोटिरूप्यकाणि आसीत्, यत् १० प्रतिशतं अधिकम् अस्ति यदा तु ब्राजीदेशस्य अपि तथैव ३७२ कोटिरूप्यकाणि आसीत्, यत्र १७ प्रतिशतं वृद्धिः अभवत्, जर्मनीदेशे च २८० कोटिरूप्यकाणि अभवत्, यत् त्रैमासिके ११ प्रतिशतं अधिकम् इति कम्पनी अवदत् .

अपरपक्षे अमेरिकीव्यापारराजस्वं २६२ कोटिरूप्यकाणि आसीत्, यत् ६ प्रतिशतं न्यूनम् इति अहं अजोडत्।

समीक्षाधीनत्रिमासे कुलव्ययः २,१४५ कोटिरूप्यकाणि अधिकः अभवत्, यत् वर्षपूर्वस्य समानकालस्य २०६७ कोटिरूप्यकाणां तुलने आसीत् ।

टोरेण्ट् फार्मा इत्यनेन उक्तं यत् तस्य बोर्डेन 6 रुप्यकाणां प्रति इक्विटी-शेयरस्य अन्तिम-लाभांशस्य अनुशंसा कृता, यत् प्रत्येकं ५ रुप्यकाणि भवति, यत् भागधारकाणां अनुमोदनस्य अधीनम् अस्ति।

ततः परं, बोर्डेन योग्यसंस्थागतप्लेसमेन् (QIP) इत्यस्य माध्यमेन परिवर्तनीयबाण्ड्/डिबेंचरसहितस्य इक्विटीशेयरस्य निर्गमनद्वारा तथा वा अन्यस्य कस्यापि मोडस्य माध्यमेन 5,000 कोटिरूप्यकाणां यावत् धनं संग्रहीतुं th शेयरधारकात् सक्षमीकरणानुमोदनं प्राप्तुं अपि अनुशंसितम् अस्ति।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तवर्षस्य समेकितशुद्धलाभः १,६५ कोटिरूप्यकाणि अभवत्, यदा पूर्ववर्षे १,२४५ कोटिरूप्यकाणि आसीत् इति कम्पनी अवदत्।

वित्तवर्षे २४ तमे वर्षे परिचालनात् समेकितराजस्वं १०,७२८ कोटिरूप्यकाणि अभवत्, यदा वित्तवर्षे २३ तमे वर्षे ९,६२० कोटिरूप्यकाणि आसीत् ।