सः रोहितशर्मा इत्यस्य भव्यकप्तानत्वस्य अभिनन्दनं कृतवान्, टी-२०-क्रीडायाः च प्रशंसाम् अकरोत् ।

अन्तिमपक्षे विराट् कोहली इत्यस्य पारी, भारतीयक्रिकेट्-क्रीडायां च तस्य योगदानस्य प्रशंसाम् अकरोत् ।

सः हार्दिकपाण्ड्यस्य अन्तिम-ओवरस्य कृते, सूर्यकुमार-यादवस्य च महत्त्वपूर्ण-कैचस्य प्रशंसाम् अकरोत् । जसप्रीतबुमराहस्य योगदानस्य विषये अपि सः उच्चैः चर्चां कृतवान् ।

भारतीयक्रिकेट्-क्रीडायां राहुलद्रविद्-महोदयस्य योगदानस्य कृते अपि पीएम-महोदयेन धन्यवादः कृतः ।

ततः पूर्वं प्रधानमन्त्रिणा मोदी स्वमन्त्रिमण्डलसहकारिणां नेतृत्वं कृत्वा रोहितशर्मा इत्यस्य भारतीयदलस्य जयजयकारं कृतवान् यतः शनिवासरे दक्षिणाफ्रिकादेशः रोमाञ्चकारीरूपेण पराजितः भूत्वा शनिवासरे ICC Men’s T20 World Cup 2024 इति क्रीडायां विजयं प्राप्तवान्।

"ICC Men's T20 World Cup इत्यस्मिन् अस्याः भव्यविजयस्य कृते Team India इत्यस्य अभिनन्दनम्। अद्य १४० कोटि भारतीयाः भवतः प्रदर्शने गर्वं अनुभविष्यन्ति। भवान् क्रीडाक्षेत्रे विश्वकपं जित्वा किन्तु आयोजने भवतां प्रदर्शनं गृहीतवान् hearts of crores of Indian citizens" इति पीएम मोदी भारतीयदलस्य विजयाय अभिनन्दनं कृत्वा विडियोसन्देशे अवदत्।

गृहमन्त्री अमितशाहः "अस्माकं राष्ट्रस्य कृते गौरवपूर्णः क्षणः" इति वर्णितवान् ।