ब्रिजटाउन [बार्बाडोस्], शनिवासरे भारतीयक्रिकेटदलस्य ऐतिहासिकं टी-२० विश्वकपविजयं सम्पूर्णं देशं उत्सवस्य मनोदशायां स्थापयति। प्रशंसकात् आरभ्य प्रसिद्धानां यावत् सर्वेषां सामाजिकमाध्यमेषु मेन इन ब्लू इत्यस्य अभिनन्दनसन्देशैः प्लावितम् यतः ते दक्षिण आफ्रिकादेशं सप्तरनेन अतिक्रान्तवन्तः टी-२० विश्वकप २०२४ इत्यस्य अन्तिमक्रीडायां बार्बाडोस्-नगरस्य केन्सिङ्गटन-ओवल-क्रीडायां।

अभिनेत्री प्रियङ्का चोपड़ा अपि विशेषसन्देशेन टीम इण्डिया इत्यस्य अभिनन्दनं कृतवती।

इन्स्टाग्राम स्टोरी इत्यत्र गत्वा सा लिखितवती यत्, "टीम इण्डिया, भवान् अस्मान् सर्वान् गौरवान्वितवान्! (नीलहृदयस्य इमोजी) (भारतीयध्वजस्य इमोजी)।"

प्रतियोगितायाः अन्तिमक्रीडायाः सारांशं दत्त्वा भारतं टॉस् जित्वा प्रथमं बल्लेबाजीं कर्तुं विकल्पितवान् । ३४/३ इति क्रमेण न्यूनीकृत्य विराट् कोहली (७६) अक्षरपटेल् (३१ कन्दुकयोः ४७, एकः चतुः चत्वारि षट् च) ७२ रनस्य प्रतिआक्रमणसाझेदारी भारतस्य क्रीडायां पुनः स्थापिता विराट्-शिवम-दुबे-योः मध्ये ५७ रनस्य स्थापनेन (१६ कन्दुकयोः २७, त्रीणि चतुष्काणि, एकः षट् च) भारतं २० ओवरेषु १७६/७ इति स्कोरं कृतवान्

एसए-क्लबस्य कृते केशवमहाराजः (२/२३) अनरिच् नॉर्ट्जे (२/२६) च शीर्ष-गेन्दबाजौ आस्ताम् । मार्को जान्सेन्, एडेन् मार्क्राम् च एकैकं विकेटं गृहीतवन्तौ ।

१७७ रनस्य धावनस्य अनुसरणं कृत्वा प्रोटियास् १२/२ यावत् न्यूनीकृतः ततः क्विण्टन् डी कोक् (३१ कन्दुकयोः ३९, चत्वारि सीमाः षट् च) त्रिस्टन् स्टब्स् (२१ कन्दुकेषु ३१, त्रीणि च) इत्येतयोः मध्ये ५८ रनस्य साझेदारी अभवत् चतुर्णां षट् च) एसए पुनः क्रीडायां आनयत् । हेनरिच् क्लासेन् इत्यस्य अर्धशतकं (२७ कन्दुकयोः ५२, द्वौ चतुष्कं पञ्चषट् च) भारतात् क्रीडां दूरीकर्तुं धमकीम् अयच्छत् । परन्तु आर्षदीपसिंहः (२/१८), जसप्रीतबुमराहः (२/२०) हार्दिकः (३/२०) च डेथ ओवरेषु उत्तमं पुनरागमनं कृत्वा २० ओवरेषु एसए १६९/८ यावत् स्थापितवन्तः।

विराट् स्वस्य प्रदर्शनस्य कृते 'क्रीडायाः खिलाडी' इति पुरस्कारं प्राप्तवान् । अधुना २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी-पश्चात् प्रथमं ICC-उपाधिं प्राप्य भारतेन ICC-ट्रॉफी-अनवृष्टिः समाप्तवती अस्ति ।