नवीदिल्ली, टाटा कम्युनिकेशन्स् बोर्डः १८ जुलै दिनाङ्के गैर-परिवर्तनीय-डिबेन्टर्-माध्यमेन धनसङ्ग्रहस्य प्रस्तावे विचारं करिष्यति।

टाटा कम्युनिकेशन्स् इत्यनेन उक्तं यत्, ऋणप्रबन्धनरूपरेखायाः भागरूपेण, कम्पनी समये समये, तथा च कदाचित् निर्धारितपरिपक्वतायाः पूर्वं स्वस्य ऋणस्य पुनर्वित्तपोषणं करोति, येन ढाञ्चे उक्तं उद्देश्यं प्राप्तुं शक्यते।

तदनुसारं गैर-परिवर्तनीय-डिबेंचर-निर्गमन-विधिना धनसङ्ग्रहस्य प्रस्तावः २०२४ तमस्य वर्षस्य जुलै-मासस्य १८ दिनाङ्के निर्धारितस्य आगामि-समारोहे निदेशकमण्डलस्य समक्षं विचारार्थं स्थापितः भविष्यति" इति कम्पनी नियामक-दाखिले अवदत्

टाटा संचारः ऋणप्रबन्धनरूपरेखायाः माध्यमेन स्वस्य तुलनपत्रस्य स्थिरतां प्रबन्धयति, यस्य उद्देश्यं वित्तीयस्थिरतां, व्यय-प्रभाविवित्तपोषणं, ऋणसम्बद्धानां जोखिमानां न्यूनीकरणस्य च दीर्घकालीनलक्ष्येन सह वित्तपोषणस्य आवश्यकतायाः सन्तुलनं भवति

"वित्तीयस्थिरतायाः उद्देश्यं ऋणपरिपक्वतासमये समं कृत्वा ऋणसाधनानाम् पर्याप्तमिश्रणं च कृत्वा विभिन्नेषु भूगोलेषु ऋणदातृणां विविधसमूहस्य प्रवेशं ददाति यस्मिन् कम्पनी तस्याः सहायककम्पनयः च कार्यं कुर्वन्ति" इति तया उक्तम्।

ऋणेन सह सम्बद्धं जोखिमं न्यूनीकर्तुं ब्याजदरजोखिमं, मुद्रायाः अस्थिरतां तथा तरलताजोखिमं (पुनर्वित्तपोषणं) विचारयति तथा च व्यावसायिकनगदप्रवाहस्य विरुद्धं प्राकृतिकं हेजं निर्मातुं उद्देश्यं भवति।