गुवाहाटी, असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा इत्यनेन बुधवासरे झारखण्डस्य मुख्यमन्त्री चम्पाई सोरेनस्य स्थाने झारखण्डमुक्तिमोर्चा (जामुमो) तथा काङ्ग्रेस इत्यनेन सम्भाव्यं प्रतिस्थापनं ''गहनं दुःखदम्'' इति वर्णितम्।

सोरेन् वर्तमानमुख्यमन्त्री चम्पाई सोरेन् इत्यस्य स्थाने कार्यं कर्तुं निश्चितः अस्ति यः अस्मिन् वर्षे पूर्वं कथितेन भूघोटालेन सह सम्बद्धे धनशोधनप्रकरणे जेलम् अयच्छत् तदा पदं स्वीकृतवान्।

''झारखण्डे मुख्यमन्त्रीपदात् एकस्य वरिष्ठस्य आदिवासीनेतुः निष्कासनं झामुमो-काङ्ग्रेसपक्षेण अतीव दुःखदम् अस्ति,'' इति झारखण्डस्य सहप्रभारी सरमा X इत्यत्र पोस्ट् कृतवान्।

झारखण्डे सत्ताधारी गठबन्धनस्य घटकौ झामुमो-काङ्ग्रेस-पक्षौ स्तः ।

सरमा उक्तवान् यत् झारखण्डस्य जनाः एतस्य कार्यस्य दृढतया निन्दां करिष्यन्ति, दृढतया च अङ्गीकुर्वन्ति इति सः निश्चितः अस्ति।

लोकसभानिर्वाचनात् परं असमस्य मुख्यमन्त्री अनेकवारं राज्यं गत्वा आगामिविधानसभानिर्वाचनस्य विषये भाजपास्य वरिष्ठनेतृभिः सह समागमं कृतवान्।

अत्र मुख्यमन्त्री चम्पाई सोरेन् इत्यस्य निवासस्थाने गठबन्धनसर्वकारस्य नेतारः विधायकाः च सर्वसम्मत्या हेमन्तसोरेन् इत्यस्य झामुमो विधायिकादलस्य नेतारं निर्वाचयितुं निर्णयं कृतवन्तः इति ते अवदन्।