अस्मिन् सिद्धार्थ बोड्के इत्यनेन चित्रितस्य सौरभशर्मा इत्यस्य कथा प्रदर्शिता अस्ति, यस्य शीर्षकविश्वविद्यालये यात्रा राष्ट्रविरोधी क्रियाकलापाः इति सः यत् गृह्णाति तस्य विरुद्धं युद्धक्षेत्रं भवति

चलचित्रस्य कथनानुसारं एतानि कार्याणि वामपक्षीयछात्रैः आयोज्यन्ते ।

शैक्षिकसंस्थानां अन्तः छात्रराजनीतेः, वैचारिकसङ्घर्षस्य च जटिलतायाः विषये गहनतया गन्तुं चलच्चित्रं प्रतिज्ञायते ।

अस्मिन् चलच्चित्रे उर्वशी रौतेला, सिद्धार्थ बोड्के, पीयूषमिश्रः, रविकिशनः, विजयराजः, रशमी देसाई, सोनल्ली सेयगल्, अतुलपाण्डेयः, कुञ्ज आनन्दः च अभिनयन्ति ।

मार्गे विश्वविद्यालयस्य अन्तः वामपक्षीयविचारधाराणां वर्चस्वं चुनौतीं दातुं सौरभः ऋचायाः अपि प्रेम्णः समर्थनं च प्राप्नोति, यः तस्य जीवनसाथी, बलस्य स्तम्भः च भवति यथा यथा सः छात्रराजनीतिषु उत्तिष्ठति, निर्वाचनं जित्वा नेतृत्वभूमिकां गृह्णाति तथा तथा सौरभः वामपक्षीयछात्रैः प्रचारितानां राष्ट्रविरोधी एजेण्डारूपेण यत् पश्यति तस्य विरोधं करोति।

ट्रेलरे JNU 2016 विवादः अपि प्रदर्शितः यत्र केचन छात्राः कथितरूपेण राष्ट्रविरोधी नाराः उत्थापितवन्तः।

२०२४ तमे वर्षे जूनमासे एतत् चलच्चित्रं प्रदर्शितं भविष्यति ।