नवीदिल्ली, शुक्रवासरे प्रकाशितस्य सर्वकारीयदत्तांशस्य अनुसारं जूनमासे खुदरा महङ्गानि ५.०८ प्रतिशतं यावत् वर्धिता यतः पाकशालायाः वस्तूनि प्रियाः अभवन्।

उपभोक्तृमूल्यसूचकाङ्काधारितः खुदरामहङ्गानि २०२४ तमस्य वर्षस्य मेमासे ४.८ प्रतिशतं, २०२३ तमस्य वर्षस्य जूनमासे ४.८७ प्रतिशतं च (पूर्वं न्यूनं) आसीत् ।

राष्ट्रीयसांख्यिकीयकार्यालयेन (एनएसओ) प्रकाशितस्य आँकडानुसारं जूनमासे खाद्यटोकरे महङ्गानि ९.३६ प्रतिशतं भवन्ति स्म, यत् मेमासे ८.६९ प्रतिशतं भवति स्म

भारतस्य रिजर्वबैङ्काय सर्वकारेण कार्यं दत्तं यत् माकपा महङ्गानि ४ प्रतिशते एव तिष्ठन्तु, उभयतः २ प्रतिशतं मार्जिनं भवति।

आरबीआई इत्यनेन २०२४-२५ तमवर्षस्य भाकपा महङ्गानि ४.५ प्रतिशतं, प्रथमत्रिमासे ४.९ प्रतिशतं, द्वितीयत्रिमासे ३.८ प्रतिशतं, तृतीयत्रिमासिकं ४.६ प्रतिशतं, चतुर्थमासिकं ४.५ प्रतिशतं च इति अनुमानितम्।

केन्द्रीयबैङ्कः मुख्यतया स्वस्य द्विमासिकमौद्रिकनीतेः निर्णयं कुर्वन् खुदरामहङ्गानि कारकं करोति ।