नवीदिल्ली, जिंदल स्टेनलेस् इत्यनेन सोमवासरे उक्तं यत् क्रोमेनी स्टील्स् प्राइवेट् लिमिटेड् (सीएसपीएल) इत्यस्य अवशिष्टं ४६ प्रतिशतं भागं २७८ कोटिरूप्यकाणां कृते अधिग्रहीतम्।

फलतः सीएसपीएल कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी अभवत्, यत् २०२४ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्कात् आरभ्य प्रभावी इति जिंदल स्टेनलेस लिमिटेड् (जेएसएल) इत्यनेन विज्ञप्तौ उक्तम्।

"जिन्दल स्टेनलेसः क्रोमेनी स्टील्स् प्राइवेट् लिमिटेड् इत्यस्मिन् अवशिष्टं ४६ प्रतिशतं इक्विटी-भागं प्राप्नोति

जिंदल स्टेनलेस् इत्यनेन पूर्वं सीएसपीएल इत्यस्मिन् ५४ प्रतिशतं इक्विटी-भागं १३४० कोटिरूप्यकाणां कृते अप्रत्यक्ष-अधिग्रहणसौदान्तरेण प्राप्तम् ।

सीपीएसएल-सङ्घस्य समग्र-अधिग्रहणे जेएसएल-सङ्घस्य कृते प्रायः १६१८ कोटिरूप्यकाणां व्ययः भवति ।

जेएसएलस्य मुख्यकार्यकारी तरुणकुमारखुल्बे उक्तवान् यत्, "क्रोमेनी इत्यस्मिन् शतप्रतिशतम् इक्विटी-भागस्य अधिग्रहणेन मूल्यशृङ्खलायां आरोहणं कर्तुं साहाय्यं भविष्यति। यतः वयं अपेक्षामहे यत् एषा सुविधा शीघ्रमेव कार्यान्विता भविष्यति, अतः एतत् सामरिकं कदमः कम्पनीं दृढं घरेलुं लाभं ग्रहीतुं समर्थं करिष्यति प्रतिवर्षं ७-९ प्रतिशतं यावत् वर्धमानं माङ्गं तत्क्षणमेव" इति ।

सीएसपीएल इत्यस्य गुजरातस्य मुण्ड्रानगरे स्थितं ०.६ एमटीपीए कोल्ड् रोलिंग् मिल् अस्ति ।