नवीदिल्ली, जलवायुपरिवर्तनेन समानतायाः अधिकारस्य संवैधानिकप्रतिश्रुतिं प्रभावितं भवति इति सर्वोच्चन्यायालयस्य अवलोकनस्य अनन्तरं मुकदमानां वृद्धेः सम्भावनायाः मध्यं वैज्ञानिकाः एतादृशेषु मुकदमेषु आरोपणस्य प्रतिरूपणं आँकडासु अपर्याप्ततां निवारयितुं आग्रहं कृतवन्तः।

एट्रिब्यूशन विज्ञानं जलवायुपरिवर्तनस्य कारणेन चरममौसमघटनायाः सम्भावनां निर्धारयति ।

पर्यावरणवकीलाः क्षेत्रविशेषज्ञाः च सहमताः यत् प्रमाणाधारितं विशेषणविज्ञानं भवति इति जलवायुमुकदमानां कृते महत्त्वपूर्णं भविष्यति तथा च निराधारमुकदमान् सीमितुं प्रमुखभूमिकां निर्वहति।सर्वोच्चन्यायालयस्य अधिवक्ता प्रचप्रतापः अवदत् यत्, "एट्रिब्यूशन-दत्तांशः मुकदमे महत्त्वपूर्णः अभवत् यतः एतत् वैज्ञानिकं प्रमाणपत्रं च प्रकृतौ अस्ति। निश्चितरूपेण एतत् प्रकरणस्य समर्थने सहायकं भविष्यति।"

सर्वोच्चन्यायालयेन १८ अप्रैल दिनाङ्के उक्तं यत् स्वच्छपर्यावरणं स्वास्थ्यं च प्रभावितं कृत्वा जलवायुपरिवर्तनं सम्यक् समानतायाः संवैधानिकप्रतिश्रुतिं प्रभावितं करोति।

"स्वच्छं वातावरणं विना यत् स्थिरं भवति तथा च जलवायुपरिवर्तनस्य चंचलतायाः अप्रभावितं भवति, जीवनस्य अधिकारः पूर्णतया साकारः न भवति। चिकित्सायाः अधिकारः (यः अनुच्छेद 21 इत्यस्य अन्तर्गतं जीवनस्य अधिकारस्य भागः अस्ति) एतादृशानां कारकानाम् कारणेन प्रभावितः भवति यथा वायुप्रदूषणं, सञ्चारजन्यरोगेषु परिवर्तनं, रिसिन् तापमानं, अनावृष्टिः, सस्यविफलतायाः, तूफानानां, जलप्रलयस्य च कारणेन अन्नप्रदायस्य अभावः" इति पीठिका अवदत्।ने दिल्लीनगरस्य विधिकेन्द्रस्य विधिनीतिकेन्द्रस्य शोधकर्त्ता शशङ्कपाण्डेयः अवदत् यत्, "एट्रिब्यूशनं दावानां मूलभूतं आधारं भविष्यति अस्य नूतनस्य अधिकारस्य अन्तर्गतं सर्वेषां दावानां वैज्ञानिकसाक्ष्यैः समर्थनं कर्तव्यं भवति, यथा हाले यूरोपीयसम्मेलने दृश्यते मानवाधिकारस्य (ECHR) निर्णयाः अन्यथा कृतानां दावानां प्रकृतेः प्रतिबन्धः न भविष्यति।"

जलवायुपरिवर्तनस्य निवारणाय पर्याप्तं कार्यं न कृत्वा स्विस-सर्वकारस्य विरुद्धं ईसीएचआर-सङ्घः ९ एप्रिल-दिनाङ्के स्विस-सर्वकारस्य विरुद्धं निर्णयं दत्तवान्

सर्वोच्चन्यायालयस्य निर्णयः विश्वमौसमसङ्गठनस्य (WMO) प्रतिवेदनस्य आलोके अपि प्रासंगिकतां प्राप्नोति यत् २०२३ तमे वर्षे एशियादेशः विश्वस्य सर्वाधिकं आपदाग्रस्तः क्षेत्रः इति ज्ञातवान्, यत्र मौसम-जलवायु-जल-सम्बद्धानां खतराणां भारं वहति।चरमघटनाविशेषणं "जलवायुपरिवर्तनस्य प्रभावान् संप्रेषितुं स्वच्छमार्गं" प्रदाति, यूके-देशस्य लण्डन्-नगरस्य इम्पेरियल्-महाविद्यालये जलवायुपरिवर्तन-संस्थायाः ग्रन्था-संस्थायाः शोधकर्तृणां मरियाम जकर्याहस्य मते

"एट्रिब्यूशनं परिमाणं करोति यत् जलवायुपरिवर्तनेन -- मुख्यतया ग्रीनहाउस-वायु-एरोसोल्-उत्सर्जनस्य निरन्तरतायां मानवीयक्रियाकलापैः चालितः -- वर्तमानजलवायु-क्षेत्रे ही-तरङ्गाः, अत्यन्तं वर्षा, अनावृष्टिः च इत्यादीनां चरम-मौसम-घटनानां सम्भावनाः तीव्रता च परिवर्तिताः वा, कियत्पर्यन्तं च, यथा मनुष्याः ग्रहस्य तापनं कर्तुं आरब्धवन्तः पूर्वं पूर्वजलवायुस्य तुलने" इति सा अवदत् ।

अत्यन्तं मौसमस्य विशेषणस्य विचारस्य चर्चा प्रथमवारं जलवायुवैज्ञानिकेन मायल्स एलेन् इत्यनेन २००३ तमे वर्षे नेचर पत्रिकायां प्रकाशितेन पत्रेण कृता । तस्मिन् वर्षे यूरोपीय-उष्णता-तरङ्गः o प्रथमः घटना-विशेषण-अध्ययनः आसीत् यः प्रकाशितः ।परन्तु दीर्घकालीनजलवायुपरिवर्तनविशेषणपरिणामाः १९९० तमे दशके मध्यभागात् एव उपलब्धाः भवितुम् आरब्धाः यतः एतत् क्षेत्रं सैद्धान्तिकरूपेण सम्भवं जातम् i १९७० तमे दशके यदा नोबेल्पुरस्कारविजेता जर्मनवैज्ञानिकः क्लाउस् हैसेल्मैन् जलवायुपरिवर्तनस्य अन्वेषणस्य विशेषणस्य च प्रतिरूपं कृतवान्

भारते अद्यापि एट्रिब्यूशनं "नवजातपदे" अस्ति इति भारतीयप्रौद्योगिकीसंस्थायाः - बम्बई-नगरस्य सहायकप्रोफेसरः अर्पिता मोण्डल् अवदत् ।

"इदं मुख्यतया भारतस्य व्यापकरूपेण विविधस्य, विविधस्य च अत्यन्तं सम्पूर्णस्य जलवायुव्यवस्थायाः कारणात् अस्ति। तथापि भारते वर्धमानस्य चरमघटनानां कारणात्, जलवायुपरिवर्तनस्य भूमिकायाः ​​च महत्त्वं वर्धमानेन च, अहं मन्ये अधिकानि एट्रिब्यूटिओ अध्ययनानि अत्यावश्यकानि सन्ति," इति मोण्डल् अवदत्२०२३, २०२२, २०२० च वर्षेषु तापतरङ्गाः जलवायुपरिवर्तनस्य कारणं कृतवन्तः यदा तु २०१८ तमस्य वर्षस्य केरलजलप्रलयस्य कारणं जलवायुपरिवर्तनस्य कारणं "निर्विवादरूपेण" न भवितुं शक्यते इति सा अवदत्।

केरलदेशे ६६ वर्षेषु i अगस्त २०१८ मध्ये वर्षा जलप्रलयः च "अपूर्वः" इति अभिलेखः, मोण्डल् तस्याः सहकारिभिः सह ज्ञातम् आसीत् ।

अस्मिन् कार्यक्रमे ५४ लक्षजनाः प्रभाविताः आसन्, ४०० तः अधिकाः जनाः अपि मृताः आसन् ।महाराष्ट्रस्य मराठवाडाप्रदेशे २००५ तमे वर्षे अभवत् अनावृष्टिः एकः जटिलः अध्ययनः आसीत् । यद्यपि केवलं वर्षा जलवायुपरिवर्तनस्य कारणं न भवितुम् अर्हति स्म, तथापि असामान्यतया उच्चतापमानस्य असामान्यतया न्यूनवृष्टेः च चक्रवृद्धिः उष्ण-dr प्रभावः जलवायुपरिवर्तनस्य कारणं "निर्विवादरूपेण" भवितुमर्हति इति मोण्डल् स्पष्टीकरोति

यद्यपि जलवायुविज्ञानस्य अस्मिन् क्षेत्रे केवलं मुष्टिभ्यां विशेषज्ञाः सन्ति तथापि केवलं संख्यां वर्धयन् "जादुईरूपेण अधिकसंशोधनरूपेण परिणमति न भविष्यति यतोहि सीमाः सामान्यतया आँकडानां प्रतिरूपणानां च भवन्ति" इति वायुमण्डलविज्ञानकेन्द्रस्य प्राध्यापकः कृष्णा अचूतरावः अवदत् the Indian Institut of Technology - दिल्ली।

"प्रश्नः अस्ति यत् किं अस्माकं कृते इतिहासे पुनः गच्छन् पर्याप्तः आँकडा अस्ति, न्यूनातिन्यूनं 50 वर्षाणाम् अधिकं, यत् अस्मान् मौसमस्य प्रतिमानं चरमपर्यन्तं च अवगन्तुं साहाय्यं कर्तुं शक्नोति तथा च ते इदानीं कथं परिवर्तिताः? प्रायः २५ वर्षाणि यावत् एट्रिब्यूटिओ अध्ययनेषु संलग्नः रावः अपृच्छत् ।सः अवदत् यत् इवेण्ट् एट्रिब्यूशन इत्यस्य कृते आवश्यकाः दैनिकदत्तांशाः सहजतया उपलब्धाः सुलभाः च न सन्ति।

"एतादृशस्य कार्यस्य कृते आँकडानां क्यूरेट् करणं, तत् उपयोगी, उपयोगी च करणं च एकः प्रमुखः उपक्रमः अस्ति। तथापि एषः अभ्यासः यः प्राथमिकता न दृश्यते" इति रावः अवदत्।

अन्यः विषयः सः दर्शितवान् यत् मॉडलिंग् कर्तुं आवश्यकं आधारभूतसंरचना अस्ति ।"एट्रिब्यूशन अपि जलवायुप्रतिमानानाम् उपयोगं करोति तथा च विस्तृतस्य आदर्शदत्तांशकोशस्य उपयोगं करोति यत् पुनः संसाधन-गहनव्यापारः अस्ति। अहं न मन्ये अस्माकं भारते th संसाधनाः सन्ति तथा च एतत्, स्पष्टतया, सुधारं कर्तव्यम् अस्ति" इति सः अवदत्।

राव, मोण्डल्, जकर्याह च त्रयः अपि यूके, थ नेदरलैण्ड् च वैज्ञानिकैः चालितस्य स्वैच्छिकवैश्विकपरिकल्पनायाः वर्ल्ड वेदर एट्रिब्यूटिओ (WWA) इत्यस्य कृते कार्यं कुर्वन्ति ।

चरम-मौसम-घटनानां पश्चात् कृते द्रुत-विशेषण-अध्ययनस्य परिणामाः तदनन्तर-सप्ताहद्वये एव प्रकाशिताः भवन्ति ।WWA 2015 तमे वर्षे निर्मितः आसीत् तथा च th विश्वे hea तरङ्गाः, अत्यन्तं वर्षा, अनावृष्टिः, जलप्रलयः, वन्यजलाग्निः, शीतकालः च इत्येतयोः विषये 50 तः अधिकाः एट्रिब्यूशन अध्ययनाः सन्ति

मोण्डल् स्वीकृतवान् यत् ते जलसंसाधनस्य प्रबन्धनम् इत्यादीनां भूमिगतमानवसञ्चालनस्य कारणेन जटिलतां प्राप्तवन्तः बाढ-अनवृष्टि-आदिघटनानां अपेक्षया तापतरङ्गानाम् जलवायुपरिवर्तनस्य कारणीकरणे अधिकं विश्वसिन्ति।

जकरयाहः अवदत् यत् एट्रिब्यूशनपरिणामानां समर्थनं वा पूरकं वा भवितुमर्हति, समुदायानाम् असुरक्षायाः, उदघाटनस्य च सूचनाभिः सह यत् चरमघटनायाः प्रभावान् दुर्गतिम् अकुर्वन्।परन्तु अत्र अपि कालाः सन्ति यदा आरोपणं निष्कर्षात्मकं परिणामं दातुं न शक्नोति।

मोण्डल् इत्यनेन उक्तं यत् अस्य विविधानि कारणानि भवितुम् अर्हन्ति, यथा चरममौसमस्य समये अपि क्रीडमाणानां भौतिकप्रक्रियाणां वैज्ञानिकबोधस्य अभावः अथवा विश्वसनीयदत्तांशस्य अभावः।

परन्तु सा मन्यते यत् एट्रिब्यूशन कानूनी प्रक्रियां, जलवायु अनुकूलनरणनीतयः, सर्वकारीयकार्याणि च सूचयितुं शक्नोति।सा भविष्ये एट्रिब्यूशन विज्ञानस्य आधारेण अधिकान् मुकदमान् अपेक्षते।

अधिवक्ता प्रतापः शीर्षन्यायालयस्य निर्णयस्य स्वागतं कृतवान् यत् संरचितसुधारस्य आवश्यकता अस्ति तथा च कदाचित् न्यायालयस्य प्रकरणाः तस्मिन् दिशि प्रथमं सोपानं भवितुम् अर्हन्ति।

"एषः निर्णयः नागरिकेभ्यः सशक्तिकरणस्य भावः दास्यति यदा ते जलवायुपरिवर्तनस्य प्रभावैः सह सम्बद्धः स्वस्य अधिकारः प्रभावितः इति अनुभवन्ति तदा मुद्देः सम्बोधनार्थं। अहं अधिकाधिकजनानाम् स्थानं ददामि यत्र जलवायुपरिवर्तनं समस्यायाः मूलं भवति" इति सा अवदत् .सा तु "तुच्छविलासिता"-मुकदमानां वर्धनं अपेक्षते ।

"सत्यं प्रथमा भावनात्मकप्रतिक्रिया जलवायुपरिवर्तनस्य दोषं दातुं भवितुमर्हति bu कोऽपि प्रतिवेदनः वा समाचारलेखः यः चरममौसमं सूचयति सः मट्टं परिप्रेक्ष्ये स्थापयिष्यति। पतलीरेखा आकर्षितव्या भवति। तथापि असंख्यानि प्रकरणाः सन्ति यत्र चरममौसमस्य कारणं भवति जलवायुपरिवर्तनस्य कारणात्" इति प्रतापः अवदत्।

पाण्डेयः मन्यते यत् निर्णयं निर्गत्य सर्वोच्चन्यायालयः "अति कठिनपाशं गच्छति" इति ।"जलवायुपरिवर्तनस्य प्रतिकूलप्रभावानाम् आकृतिं सीमितं निर्धारयितुं च कठिनं भविष्यति, यतोहि एतत् मौसमेन जलवायुना च सह सम्बद्धं प्रत्येकं पक्षं प्रविष्टवान् अस्ति। अतः, कोऽपि प्रभावितः व्यक्तिः वा समुदायः जलवायुपरिवर्तनस्य प्रतिकूलप्रभावानाम् विरुद्धं प्रत्यक्षतया स्वस्य अधिकारस्य दावान् कर्तुं शक्नोति। न्यायालयाः पर्यावरणन्यायशास्त्रस्य अन्तः थि अधिकारस्य व्याख्यां कथं कुर्वन्ति इति किञ्चित् यत् अस्माभिः लू कर्तव्यम् अस्ति" इति सः अवदत्।

ग्रीनपीस इण्डिया इत्यस्य अभियानप्रबन्धकः अविनाशचञ्चलः जलवायुपरिवर्तनस्य निवारणाय सशक्तकानूनीरूपरेखायाः आह्वानं कृतवान्।

अस्माकं जैवविविधतायाः जनानां च रक्षणार्थं जलवायुपरिवर्तनकानूनस्य प्रवर्तनस्य तत्कालीनावश्यकता वर्तते यत् अस्माकं जैवविविधतायाः जनानां च रक्षणार्थं भिन्नानां कानूनानां नीतीनां च एकीकरणं करिष्यति।"अधिनियमेन स्पष्टलक्ष्याणि सुनिश्चित्य केवलं कानूनीरूपेण बाध्यकारी ऊर्जासंक्रमणानि प्राप्तुं समयरेखाः निर्धारितव्याः, जलवायुपरिवर्तनस्य प्रभावानां अनुकूलतायै पर्याप्तप्रावधानाः, दुर्बलसमुदायानाम् मध्ये लचीलापनस्य निर्माणं च करणीयम्। अस्मिन् प्रदूषकनिगमानाम् उत्तरदायित्वं स्थापयितुं तन्त्राणि अपि समाविष्टानि भवेयुः" इति सः अवदत् .

रावः अवदत्, अन्ततः, न्यायालयाः हानिम् अवलोकयितुं गच्छन्ति तथा च कथं टी तान् परिमाणं कुर्वन्ति। अत्र आरोपणस्य अग्रिमः चरणः, अथवा अन्त्यतः अन्तः आरोपणस्य यः बहु अधिकं सूक्ष्मः परिष्कृतः च भवति, सः सहायकः भविष्यति ।"उदाहरणार्थं, यदि अस्मिन् वर्षे कस्यचित् कृषकस्य गोधूमसस्यस्य उत्पादनं ३० प्रतिशतं न्यूनीकृतम् आसीत् तर्हि तत् सर्वं तापतरङ्गस्य कारणेन आसीत् वा अन्ये कारकाः अपि आसन्? अस्माकं आवश्यकता अस्ति यत् एतत् बहुचरणीयं विशेषणं सुदृढं कर्तुं शक्नुमः" इति सः अवदत्।