नवीदिल्ली, ICICI बैंकस्य नेतृत्वे Lenders of Jaiprakash Associates Ltd (JAL) इत्यनेन बुधवासरे संशोधितं एकवारं निपटानप्रस्तावः अङ्गीकृतः, यस्मिन् ऋणग्रस्तः समूहः स्वस्य सीमेण्टसम्पत्त्याः अधिकं अग्रिमभुक्तिं विक्रयं च प्रस्तावितवान् आसीत्।

दिवालियापन अपीलीयन्यायाधिकरण एनसीएलएटी इत्यस्य समक्षं सुनवायीकाले आईसीआईसीआई बैंकस्य प्रतिनिधित्वेन वरिष्ठः अधिवक्ता सजीवसेनः ऋणदातृभिः ओटीएस (एकवारं निपटन) योजनायाः अस्वीकारस्य विषये पीठं सूचितवान्।

"ओटीएस-प्रस्तावः ऋणदातृभिः अङ्गीकृतः" इति सेनः राष्ट्रिय-कम्पनी-कानून-अपील-न्यायाधिकरणं (एनसीएलएटी) मेरिट्-विषये अग्रे गन्तुं आग्रहं कुर्वन् अवदत्

एनसीएलएटी जेएएल-संस्थायाः निलम्बित-मण्डलस्य सदस्येन सुनीलकुमारशर्मा-इत्यनेन राष्ट्रिय-कम्पनी-कानून-न्यायाधिकरणस्य (एनसीएलटी) इलाहाबाद-पीठिकायाः ​​आदेशं चुनौतीं दत्त्वा दाखिलस्य याचिकायाः ​​श्रवणं कुर्वन् आसीत्

अस्मिन् वर्षे जूनमासस्य ३ दिनाङ्के एनसीएलटी-सङ्घस्य इलाहाबाद-पीठिका २०१८ तमस्य वर्षस्य सितम्बरमासे आईसीआईसीआई-बैङ्केन दाखिलं षड्वर्षीयं याचिकां स्वीकृत्य भुवनमदनं अन्तरिम-समाधान-व्यावसायिकरूपेण नियुक्तवती, येन जेएएल-सङ्घस्य बोर्डं निलम्बितम्

बुधवासरे संक्षिप्तसुनवायानन्तरं एनसीएलएटी-सङ्घस्य त्रिसदस्यीय-पीठिकायां अध्यक्षः न्यायाधीशः अशोकभूषणः अपि आसीत्, सा अग्रिम-सुनवाये २६ जुलै-दिनाङ्के विषयस्य सूचीकरणस्य निर्देशं दत्तवती।

जून ११ दिनाङ्के अपीलीयन्यायाधिकरणस्य अवकाशपीठेन ऋणदातृसङ्घं एनसीएलटी-समीपे जेएएल-द्वारा प्रदत्तस्य ओटीएस-विषये विचारं कर्तुं आह आसीत् ।

अन्तिमसुनवाये जेएएल इत्यनेन प्रस्तुतं यत् यदि ओटीएसः बैंकेन स्वीकृतः भवति तर्हि कम्पनी १८ सप्ताहेषु सम्पूर्णं भुक्तिं कर्तुं प्रवृत्ता अस्ति।

एनसीएलटी इत्यस्य समक्षं दाखिलस्य पूर्वं निपटनप्रस्तावे जेएएल इत्यनेन २०० कोटिरूप्यकाणां अग्रिमभुक्तिः, शेषं च प्रायः १६,००० कोटिरूप्यकाणां स्वीकृतेः १८ सप्ताहे वा ततः पूर्वं वा दातव्यम् इति प्रस्तावः कृतः आसीत्

परन्तु एनसीएलटी इत्यस्य इलाहाबाद-पीठिकायाः ​​एतत् खारिजं कृतम् यया जेएएल-विरुद्धं निगम-दिवालियापन-निराकरण-प्रक्रियायाः (CIRP) आदेशः दत्तः ।

एनसीएलएटी इत्यस्य द्विसदस्यीयः अवकाशपीठः स्वस्य आदेशे अवदत् यत् जेएएल इत्यनेन अग्रिमसुनवाये तिथौ यावत् किञ्चित् बृहत्तरं धनं निक्षेपं अपि विचारयितुं शक्यते।

तदनन्तरं जेएएल इत्यनेन अग्रिम-देयता ५०० कोटिरूप्यकाणि यावत् वर्धिता ।

पूर्वमेव प्रदत्तस्य २०० कोटिरूप्यकाणां अतिरिक्तं ३०० कोटिरूप्यकाणां अतिरिक्तनिक्षेपस्य प्रस्तावः आसीत् ।