२०२३ तमे वर्षे चॅम्पियन्सलीग-अन्तिम-क्रीडायाः पुनःक्रीडायां तथा च द्वयोः क्लबयोः मध्ये केवलं द्वितीयं स्पर्धा-समागमं कृत्वा पक्षयोः पृथक्करणार्थं किमपि नासीत् यतः रक्षासमूहद्वयं आक्रामकसमकक्षेषु आधिपत्यं धारयति स्म

प्रथमार्धे उभयतः अवसराः दृष्टाः, एर्लिंग् हालैण्ड् म्यान्चेस्टर-नगरस्य कृते संकीर्णतया विस्तृतं शूटिंग् कृतवान्, मार्कस थुरमः च इण्टर-क्लबस्य उत्तम-अवकाशेषु बहुधा संलग्नः अभवत्

पुनः आरम्भस्य अनन्तरं द्वयोः दलयोः निकटपरिधितः निकटपरिक्षेपाः, हेनरिख म्खितार्यान् आगन्तुकानां कृते लक्ष्यात् बहिः, सिटी-नगरस्य इल्काय गुण्डोगनः च यान् सोमर-स्थले जोस्को ग्वर्डिओल्-क्रॉस्-शिरः कृतवान्

मार्च २०२२ तमे वर्षे स्पोर्टिङ्ग् सीपी इत्यनेन सह सममूल्यतायाः अनन्तरं प्रथमवारं सिटी गृहे चॅम्पियन्स् लीग्-क्रीडायां गोलं कर्तुं असफलः अभवत् ।

परिणामस्य अर्थः अस्ति यत् सिटी ३६-दल-लीग-चरणस्य भागरूपेण अष्टानां क्रीडाणां प्रथमतः एकेन अंकेन नूतनरूपस्य चॅम्पियन्स्-लीगस्य आरम्भं करोति ।

अन्यस्मिन् मेलने पेरिस् सेण्ट्-जर्मे-क्लबः पार्क-डेस्-प्रिन्सेस्-क्रीडाङ्गणे गिरोना-विरुद्धं १-० इति स्कोरेन विजयं हरति ।

स्वर्गीयः पाउलो गज्जानिगा इत्यस्य स्वगोलेन चॅम्पियन्सलीग्-क्रीडायाः नवोदितस्य गिरोना-इत्यस्य पेरिस्-नगरे उत्तमं बिन्दुः न प्राप्तः । स्पर्धायां सम्यक् क्रीडितुं १४ तमे स्पेनदेशस्य क्लबः गिरोना सर्वाम् रात्रौ उत्तमं रक्षणं कृतवान्, गतसीजनस्य सेमीफाइनलिस्ट्-क्रीडकान् खात्ये स्थापयितुं च सुनिर्दिष्टः दृश्यते स्म

पेरिस्-क्लबस्य विङ्गरः औस्मान् डेम्बेले गोलस्य उपरि स्पष्टः सन् एकं शॉट् दूरं प्राप्तुं असफलः अभवत् तथा च पेनाल्टी-क्षेत्रस्य धारात् क्रॉसबारं अपि मारितवान् विकल्पकः राण्डल् कोलो मुआनी अपि द्विवारं अवसरान् विस्तृतं कृतवान् ततः पूर्वं नुनो मेण्डेस् इत्यस्य क्रॉस्-शॉट् गोलकीपरस्य गज्जानिगा इत्यस्य माध्यमेन प्रविष्टवान् ।

अन्यत्र जेमी गिटेन्स् इत्यस्य द्विगुणं सेह्रो गुइरासी इत्यस्य शीतलं स्पॉट् किक् च गतसीजनस्य उपविजेता बोरुसिया डॉर्टमुण्ड् ब्रुग्स्-नगरे विजयी आरम्भं कर्तुं सुनिश्चितवान्

ह्युगो वेट्लेसेन् प्रायः यजमानानाम् पूर्वमेव लाभं दत्तवान् परन्तु स्वस्य शक्तिशालिनः वॉली-क्रीडां बार-विरुद्धं हुक् कृतवान् । क्लब ब्रुग्गे इत्यस्य प्रदर्शनेन बीवीबी-प्रशिक्षकः नूरी साहिन् द्वितीयपर्यन्तं आक्रामकपरिवर्तनानां समूहं कर्तुं बाध्यः अभवत्, यत्र गुइरासी, गिटन्स् च परिचयः अपि अभवत्

इङ्ग्लैण्ड्-अण्डर-२१-अन्तर्राष्ट्रीय-क्रीडकः ११ निमेषेषु विलम्बेन द्विवारं प्रहारं कृतवान्, प्रथमः विक्षिप्तः प्रयासः ततः पूर्वं व्यक्तिगत-तेजस्य चकाचौंधं जनयति स्म अग्रतां दुगुणं कृतवान् सहचरः प्रतिस्थापनं गुइरासी अतिरिक्तसमये चिप्ड् पेनाल्टी इत्यनेन तृतीयं योजितवान् ।