जिम्बाब्वे-क्लबस्य कृते तादिवानाशे मरुमणि, वेस्ली मधेवेरे च ६३ रनस्य उद्घाटनस्थानं स्थापितवन्तौ । परन्तु द्रुतक्रमेण द्वयोः पतनस्य अनन्तरं गणाः मार्गं त्यक्तवन्तः । कप्तानः सिकंदरराजः २८ गेन्दैः ४६ रनस्य स्कोरेन जिम्बाब्वेदेशं ​​१५० तः अतिक्रान्तवान् ।

तस्य द्रुत-अग्नि-प्रहारः १६४.२९ इति प्रहार-दरेन द्वौ चतुष्कौ त्रीणि षट्-आणि च युक्तः आसीत्, यद्यपि फग्-अन्ते तस्य निष्कासनस्य कारणेन जिम्बाब्वे-ब्वे १०-१५ रनस्य परिधिः व्ययः अभवत् प्रथमं बल्लेबाजीं कर्तुं धक्कायमानः जिम्बाब्वे-देशः सभ्यप्रारम्भं कृतवान् यतः मधेवेरे-मारुमानी-योः मध्ये ६३-रन-उद्घाटन-साझेदारी-मध्ये सप्त-सीमाः प्रहारः अभवत्

मरुमानी इत्यस्य पक्षे भाग्यं आसीत् यदा दुबे तृतीये ओवरे मिड्-ऑन्-मध्ये एकं कैच् पातितवान्, यतः जिम्बाब्वे-देशः, श्रृङ्खलायां प्रथमवारं पावर-प्ले-क्रीडायां विकेटं अपि न हारितवान् अन्ततः नवमे ओवरे भारतं सफलतां प्राप्तवान् यदा मरुमणिः मध्यविकेट् यावत् पुलस्य दुर्समयं कृत्वा अभिषेकं टी-२०-क्रीडायां प्रथमं विकेटं दत्तवान् । अग्रिमे ओवरे मधेवेरे पतितः यतः शीर्ष-धारः आन् पुल-इत्यनेन दुबे-नगरात् गभीर-चतुष्कोण-पदेन गृहीतः ।

रजा दुबे-अभिषेकयोः प्रत्येकं सीमां मारयित्वा पारीषु किञ्चित् गतिं प्रविष्टवान्, तथैव २००० पुरुषाणां टी-२०-धावनं कृतवान् प्रथमः जिम्बाब्वे-देशस्य बल्लेबाजः अभवत् परन्तु जिम्बाब्वेदेशस्य विकेट् पतन्ति स्म यतः ब्रायन बेनेट् वाशिङ्गटनं आच्छादयितुं उच्छ्रितरूपेण कटितवान् तथा च अ-स्ट्राइकरस्य अन्ते रवि बिश्नोई इत्यस्य प्रत्यक्षप्रहारेन जोनाथन् कैम्पबेल् धावितः।

रजा षट् रनस्य कृते वाशिङ्गटनं स्लोग्-स्वीपं कृत्वा निरन्तरं प्रकाशमानः अभवत्, तदनन्तरं खलीलस्य विरुद्धं स्वतन्त्रतया बाहून् स्वतन्त्रतया स्वबाहून् डुलयित्वा क्रमशः चतुः (फ्री-हिट्-तः) षट् च 18-रन-ओवर-मध्ये गृहीतवान् परन्तु नवोदित-गति-क्रीडकः देशपाण्डेः प्रथमं अन्तर्राष्ट्रीय-विकेटं चितवान् यदा सः रजा-इत्यस्य अन्यस्य महतः शॉट्-कृते गन्तुं कृतवान्, परन्तु एकं स्की-क्रीडकं कवरं कर्तुं दत्तवान् ।

डायोन् मायर्स् खलीलतः मन्दतरं कन्दुकं त्यक्त्वा स्वस्य फ्लिक्-मध्ये अतीव प्राक् गतः, अग्रणी-धारं च प्राप्तवान् गति-क्रीडकेन स्नैप-अप-कृतः, यः क्लाइव् मडाण्डे-इत्यनेन सीधा गभीर-मध्य-विकेट्-पर्यन्तं खींचन् पारी-क्रीडायाः अन्तिम-कन्दुके पुनः प्रहारं कृतवान्

संक्षिप्त स्कोर : १.

भारतविरुद्धं जिम्बाब्वे २० ओवरेषु १५२/७ (सिकन्दरराजा ४६, तादिवानाशे मरुमणि; खलील अहमद २-३२, शिवम दुबे १-११)