कोलकाता (पश्चिमबङ्गः) [भारत], वर्तमानकाले बङ्गालखातेः केन्द्रे स्थितः चक्रवाततूफानः "रेमालः" तीव्रचक्रवाततूफानरूपेण तीव्रः अभवत् । आसन्नस्य तूफानस्य प्रतिक्रियारूपेण बाबुघाट-नौकासेवाः मे-मासस्य २७ दिनाङ्कपर्यन्तं स्थगिताः सन्ति।भारतीयमौसमविभागस्य (IMD) अनुसारं, चक्रवातः रेमालः अद्य अर्धरात्रे, बाङ्गलादेशस्य तथा तत्समीपस्थवेसबङ्गतटयोः मध्ये दक्षिण २४ परगनासु स्थलप्रवेशं कर्तुं शक्नोति इति अपेक्षा अस्ति , पश्चिमबङ्ग, राष्ट्रिय आपदाप्रतिक्रियाबल (एनडीआरएफ-कर्मचारिणः रेमाल-चक्रवातस्य स्थलप्रवेशात् पूर्वं स्वस्य जागरूकता-अभियानस्य भागरूपेण उत्तर-डङ्गा-नगरे जनानां कृते घोषणां कुर्वन्ति in anticipation of Cyclone Remal "इदं तीव्रं चक्रवाती तूफानरूपेण तीव्रं भविष्यति तथा च मे २६ दिनाङ्के अर्धरात्रे बाङ्गलादेशस्य समीपस्थानां पश्चिमबङ्गतटानां च मध्ये अधिकतमं निरन्तरं वायुवेगं ११० तः १२० किलोमीटर् प्रतिघण्टां यावत्, प्रतिघण्टां १३५ किलोमीटर् यावत् व्याप्तिः भवति। आईएमडी-वैज्ञानिकः सोमेनाथदत्तः एएनआई-सञ्चारमाध्यमेन अवदत् यत् "उत्तर-२४ परगनासु दक्षिण-२४ परगनासु च महतीतः ver-पर्यन्तं वर्षा भवितुं शक्नोति, यदा तु हुगली, हावड़ा, कोलकाता, पूर्वमेदिनीपुरे च अत्यन्तं प्रचण्डवृष्टिः भविष्यति" इति दत्ता अवदत् The impending landfall of cyclone Remal has led to significant disruptions i कोलकाता तथा दक्षिणबङ्गस्य अन्येषु भागेषु वायु, रेल, तथा मार्ग परिवहन o रविवासर। सावधानीरूपेण कोलकाता-विमानस्थानक-अधिकारिभिः रविवासरस्य मध्याह्नात् २१ घण्टापर्यन्तं विमान-सञ्चालनं स्थगितम् अभवत् एकः निम्न-दाब-क्षेत्रः यः प्रथमवारं मे-मासस्य २२ दिनाङ्के बङ्ग-खाते अवलोकितः आसीत्, सः अधिक-अवसादपूर्ण-प्रणाल्यां तीव्रः अभवत्, यः अधुना उत्तर-खाते o बंगाल-मध्ये स्थितः अस्ति The प्राथमिकप्रदेशाः प्रभाविताः सन्ति पश्चिमबङ्गः, तटीयबाङ्गलादेशः, त्रिपुरा च पूर्वोत्तरराज्यस्य अन्ये केचन भागाः । एतेषु क्षेत्रेषु, तथैव समीपस्थेषु राज्येषु च निवासिनः मे २६ तः आरभ्य प्रतिकूलमौसमस्य स्थितिं प्रति सज्जतां कर्तुं आग्रहं कुर्वन्ति।